SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ जिनदत्तकथानकम् यदेतावन्ति मे तावद् दिनानि विफलान्यगुः । दूरेण गुरुपादानां तदद्य यदि कर्मणा ॥२३९॥ दत्तेऽन्तरे मया तातो दृष्टस्तत् तेन किं पुनः । वर्षारविरिवाऽभ्रेण ममादृष्टीकरिष्यति ? ॥२४॥ पुनर्नैव समादेश्यमश्रोतव्यमिदं वचः । कस्यापि दिवसो मा गात् सतः पूज्यानपश्यतः ॥२४१॥ तात ! किं तेन राज्येन ? जीवितेन दिनोदये । प्रसन्न नेक्ष्यते यत्र पितुः पादाम्बुजद्वयम् ॥२४२॥ पितुः पुरो निषण्णस्य या शोभा जायते भुवि । उच्चैः सिंहासनस्थस्य, तच्छतांशेऽपि सा कुतः ? ॥२४३।। यः कोऽपि परमास्वादो गुरुभक्त्युत्थिते भवेत् ।। दिव्यपाकेऽपि मिष्टान्नरसवत्या न तं लभे ॥२४४॥ या प्रीतिर्लभमानस्य गुरोरादेशमुज्ज्वलम् । भुवनत्रयलाभेऽपि न सा भवति निश्चितम् ॥२४५।। ताताऽऽदेशय यत् कृत्यं सेवाहेवाकिनो मम । चिरान्नेत्रपथायातः सम्पूरय मनोरथान् ॥२४६॥ इति पुत्रवचोनीरसिक्तमोह तरुः क्षणम् । श्रेष्ठी सश्रष्ठिनीकोऽप्यमानयत् तद्वचस्तदा ॥२४७॥ [ज्ञातवृत्तान्तस्यारिमर्दननृपस्य जिनदत्तेन सह मिलनं परस्परं वार्तालयच ] अत्रान्तरे वर्द्धापका अरिमर्दनभूपतिं प्रति चलिताः सन्ति, तदा स राजा मनसीति शोचन्नस्ति, यथा – हहा ! सपत्नीकः श्रेष्ठी स्वयं निर्गत्य वैरिकटके कथं प्रयातः !, महदपयशोऽस्माकं कुलेऽद्य नवीनमुत्पन्नम् , लाच्छनरूपा अवश्यमनेन कृष्णकम्बली मम शिरसि समारूढा, न ज्ञायते तत्र कटके किं जायते ?, अद्य तत्रगतस्य श्रेष्ठिनोऽष्टौ दिवसाः सञ्जाताः, इतः कोऽपि तत्र न याति, ततः कोऽपि न प्रत्यायाति, मिथो वैरित्वात् किञ्चिदपि श्रेष्ठासमाचारो न ज्ञायते, किं करोमि ?, कस्येदं दुःखं कथयामि ?, मृतस्योपरि यान्तु शकटानि, परं परमेश्वर ! त्वं कस्यापि जीवतः पुंसः स्वकीयमनुष्यान्तं मा स्म दर्शय, हा पापिष्ठ !
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy