SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ जिनदत्त-जननीजनकानां परस्परं वृत्तान्तकथनम् तथाऽहो! अद्यास्य श्रेष्ठिनो वंशो गर्जतीव, कुलं कलां कलयतीव, पुण्यश्रीनृत्यतीव, पूर्वजाः सर्वेऽपि जीवन्तीव अमुना सुपुत्रेण"। तथा चैके स्त्रीजना स्वजात्यभिमानात् श्रेष्ठिनी वर्णयन्ति, यथा - " अहो! अस्याः स्त्रियाः कुक्षिर्धन्या यया निर्मलमीदृशं पुत्ररत्नं जनितम् , यदुक्तम् - येन केनचन धर्मकर्मणा, भूतलेऽत्र सुलभा विभूतयः । दुर्लभानि सुकृतानि तानि यैः प्राप्यते पुरुषरत्नमीदृशम् ॥२३६॥ तथा जगत्येषैव स्त्री धन्या मान्या, न चान्या, यदुक्तम् - धन्यैव सा जगति सज्जननी प्रकृष्टा दृष्टा यया सविनयं तनयस्य भक्तिः । श्लाघ्यः स सूनुरपि मातृपदे प्रणम्य यः सर्वतीर्थफलमेकपदे प्रपेदे ॥२३७॥ . अस्या अपि तीर्थस्येव सेवा स्वपुत्रेण क्रियते, अन्या मातरः पुत्रस्य दुर्वचनाक्रोशं सहमाना दृश्यन्ते, ततः स्वजातावुत्कृष्टा श्रेष्ठिनी वर्ण्यते " । अथापादमस्तकं नर-नारीयोग्यानि यान्याभरणानि स्युः तानि सर्वाण्यपि जनान् प्रेष्य कोशाधिकारिपार्थात् समानाय्य तैरलकारै राज्ञा माता-पितरावलङ्कृतौ, दुकूलानि परिधापितौ च । ततो नृप उवाच - " हे पूज्याः ! राज्यमिदमङ्गीक्रियतां यदिदं युष्माकं ढौकनीये करोमि, यत् पुत्रार्जिता लक्ष्मीः पित्रोर्युज्यते, विपरीतमिदं तु न घटते, यद् वृद्धत्वे धनमुपायं पितरौ पुत्र एव पालयति नान्यः, अत एवोक्तम् - बालस्स मायमरणं, भज्जामरणं च जुव्वणत्थस्स । वुड्ढस्स पुत्तमरणं, तिन्नि वि गुरुयाई दुक्खाइं ॥२३८॥ सुपुत्राः सर्वमुपाजितं तातस्यैव करेऽर्पयन्ति, अतो युक्तमिदम्, राज्यं तातपादा गृहन्तु"। ततः पितरावूचतुः - वत्स ! आवां वृद्धौ जातो, वृद्धत्वे धर्म एवोचितः धर्मश्च सर्वसनपरित्यागादेवोत्कृष्टः, ततो वयं संयमं ग्रहीष्यामः, नास्माकं राज्यमुचितम् , यतो 'गौरी मरिष्यति किं वा दुग्धं करिष्यति ? ' ततोऽस्माकं सम्प्रति संयमावसरोऽस्ति, हे वत्स ! त्वं विधिसृष्टानुसारेण निजाः प्रजाः पालय । ततः श्रीजिनदत्तराजोऽपि पित्रोविरहसूचकं वचः श्रुत्वा सदैन्यं जगाद - " हे तात ! मया गतभवे किं दुष्कृतम् कृतम् , __ 1. बालस्य मातृमरणम् , भार्यामरणं च यौवनस्थस्य, वृद्धस्य पुत्रमरणम् , त्रीक्यपि गुरुकाणि दुःखानि ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy