SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अरिमर्दननृपस्य जिनदत्तनृपानुचिताऽऽदेशाननुपालनम् इति विमृश्य राज्ञा प्रधाना आदिष्टाः – “भो महत्तमा ! यूयं गत्वा राज्ञः पुरो ढौकनिकां मुक्त्वा यथाकथञ्चित् सन्धि कुरुध्वम् , अनेन बलवता राज्ञा सह विरोधो न कार्यः, यतः - अनुचितकर्मारम्भः, स्वजनविरोधो बलीयसा स्पर्द्धा । प्रमदाजनविश्वासो, मृत्योराणि चत्वारि ॥१८०॥ तथा भो प्रधानाः ! एते बहवो वयं तु स्तोकाः, मेलापकाभावात् ; बहुभिस्तु वैरं शास्त्रविरुद्धम् , यतः - बहवो न विरोद्धव्याः, समवायो हि दुर्जयः । स्फुरन्तमपि नागेन्द्र, भक्षयन्ति पिपीलिकाः ॥१८१॥" ततस्ते प्रधाना दूतत्वे गता मणि-सुवर्णादि ढौकयित्वा राजानं विज्ञपयन्ति – हे महाराज ! त्वं दण्डं गृहाण, ततः पश्चाद् व्रज, अस्माकं राज्ञा तवाऽऽज्ञा शिरसि शेषावद् धृताऽस्ति । इति प्रोक्ते जिनदत्तो भूपतिर्वदति – भो प्रधानाः ! नास्माकं ढौकनिकया साकं दण्डेन कार्यम् , किन्तु नगरमुख्यं जीवदेवश्रेष्ठिनं सकलत्रं बद्ध्वाऽर्पयत यदि जीवितुमिच्छाऽस्ति; अन्यथा युद्धाय प्रगुणीभवत, इति स्वरूपं यूयं भवत्स्वामिनं विज्ञपयत । ततस्तैः प्रधानः पश्चादागत्य ढौकनिकां पुरो मुक्त्वा तथा विज्ञप्ते, राजा ब्रूते – भो प्रधानाः ! श्रेष्ठी कथमर्प्यते ? यतो भूभुजां कोशो द्विधा - स्थावरो जङ्गमश्च, तत्र स्थावरो हेमादि, जङ्गमो महाजनः; ततो व्यवहारिणोऽमी शाश्वतमुख्यकोशसमानाः, यतः - पित्रा स्वपुत्रा इव पालनीयाः, प्रजा नरेन्द्रेण कृपापरेण । किञ्चित्क्षयः स्वर्णमयः सकोशः, प्रजामयस्त्वक्षय एव यस्मात् ॥१८२।। अतो भो प्रधानाः ! यूयं गत्वा राजान विज्ञपयत – राजन् ! अपरं यथारुचि सर्व याचस्व, परं श्रेष्ठिनं प्राणान्तेऽपि नास्मन्नाथोऽर्पयति, एवं सति यदुचितं तत् कुरु" । इत्यादि शिक्षयित्वा प्रधानाः पुनः प्रेषिताः । तै राजान्तिके गत्वा निजस्वामिप्रोक्तसर्ववृत्तान्ते विज्ञप्ते किञ्चित्सरोषो भूपतिः प्रधानानवगणय्य पुरः प्रयाण कृत्वा दुर्ग रुरोध, तदा सर्वा नगरप्रतोल्यो दत्ताः । समुद्रवेष्टितद्वीपोपमपरचक्रव्याप्त स्वपुरं दृष्ट्वा सर्वो लोको व्याकुलो जातः, विशेषतो जीवदेवश्रेष्ठी ज्ञातवृत्तान्तः स्तोकजलपूतरखत् टलवलायते ।। तस्मिन्नवसरे प्रधाना आहूय राज्ञा पृष्टाः - भो मन्त्रिणः ! नगरं तावद् वेष्टितम् , ततः कथयत सम्प्रति किं कर्तुमुचितम् ? तदा केनापि प्रोक्तम् , यथा -
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy