SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ચૂંટ जिनदत्तकथानकम् तुल्ले वि उयरभरणे मूढ - अमूढाण पिच्छसु विवागं । गाण नरयदुक्खं, अन्नेसिं सासयं सुक्खं ॥ १३७॥” "C इति श्रुत्वा देशनान्ते राजा पृच्छति – प्रभो ! मत्पुत्र्या को वरो भावी ? ततो ज्ञानी कथयति - वामन एवायमिति । राजोचे भगवन् ! कथमनुचितोऽयं सम्बन्धो घटते ? केवल्या ह 'राजन् ! उचित एवायं योगोऽस्ति । त्वमेनं वामनमात्रत्वेन माऽवज्ञासी:, यतो महासत्पुरुषोऽयम्, वसन्तपुरवास्तव्य कोटीध्वजव्यवहारिजीवदेवश्रेष्ठिपुत्रो जिनदत्तनामाऽयम्, तथा विद्याबलवानयं वामनो यदि चिन्तयति तर्हि त्वां सराज्यं सराष्ट्रमुन्मूलयति, किन्त्वेष विद्या - विनोदमात्रं करोति " । इति ज्ञानिमुखान्निशम्य भूपः प्रमोदभरनिर्भरो जातः । - - ततः केवलिनं नत्वा स्वस्थानं गत्वा करौ योजयित्वा भूपतिर्वामनं प्रति जल्पति यथा - भो विद्यासिद्ध ! भो गुणवृद्ध ! भो जगत्प्रसिद्ध ! भो भाग्यसमृद्ध ! त्वं सर्व कौतुकं मुक्त्वाऽस्मदादिप्रीत्यर्थं स्वरूपं प्रकटीकुरु, मत्पुत्रीं च स्वीकुरु, विमलश्रेष्ठिपुत्रीरपि निजपत्नीत्वेऽङ्गीकुरु, मायारूपं च संहर तथाऽस्माकमुपरि प्रसादं कुरु । इति श्रुत्वाऽवसरं मत्वा निजं रूपं किञ्चित् कृष्णवर्णाच्छादितं कृत्वा राजादिप्रेरितः प्रथमं भार्यायान्तिकं स वामनो गतः । [ कृतस्वाभाविकस्वरूपस्य जिनदत्तस्य निजभार्यात्रयेण सह मेलापकः ] - ८८ ततो राजा बभाषे - हे सुन्दर्यः ! सर्वे युष्मन्मनोरथाः सिद्धाः यदयं युष्मदीयो जिनदत्तो नाम पतिः समागतः, तदयं स्वस्वामी स्वीक्रियताम् । ततस्ता उत्फुल्ललोचनास्तमवलोक्य सप्रमोदा वदन्ति स्म वाक्यप्रामाण्यतः परं प्रसीद, निजं स्वाभाविकं रूपं प्रकटय, माऽस्मान् सत्त्वात् पातय, सत्त्वमध्ये सर्वमस्ति यतः - पूर्व श्रीविक्रमेण प्रहरचतुष्टयक्रमेण सर्वलक्ष्मी - गजाऽश्व-सत्त्वगमने ज्ञाते सत्त्वमेकं स्थापितम् । तद्वाक्यं यथा " स्वामिन्! त्वं जिनदत्त एव, जनपरम्परा श्रुतकेवलि " ―― जाउ लच्छि धणकणसहिय, अनई मयगल मयमत्त । तरल तुरंगम जाउ सवि, तुं म म जाइसि सत्त ! ॥१३८॥ ततो वयमपि सत्त्वं प्राणात्ययेऽपि न मोक्ष्यामः, तदद्यापि नाथ ! त्वं कियत् खेदयिष्यसि ? " । इति करौ योजयित्वा ताभिर्विज्ञप्ते वामनेन सुवर्णवर्णे स्मरतुल्ये निजे रूपेऽदभ्राश्रनिर्गत 1. तुल्येऽपि उदरभरणे मूढ अमूढानां पश्य विपाकम् । एकेषां नरकदुःखम्, अन्येषां शाश्वतं सुखम् ॥ 2. यातु लक्ष्मीः धनकणसहिता, अन्यच्च मद्गलाः मदमत्ताः, तरलाः तुरंगमा यान्तु सर्वे; त्वं मा मा याहि सत्त्व ! |
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy