________________
जिनदत्तकथानकम्
को विदेशः सविद्यानां ? कः परः प्रियवादिनाम् ? | कोऽतिभारः समर्थानां ?, किं दूरं व्यवसायिनाम् ? ॥५९॥
तथा युष्मादृशां धीमतां भाग्यवतां विदेशोऽपि स्वेदशाधिकः, यतः
परः प्राह
मानमुल्लसति यत् पदे पदे, सम्पदे भवति वाक्यडम्बरः । धीमतामभिमतार्थसिद्धये यद् विदेशगमनं स उत्सवः ॥ ६०॥
- देव ! यद्येवं तथापि जन्मभूमिर्दुस्त्याज्या, यतः
-
ततो राजा जगाद
मया न ज्ञातः,
1 अच्छंतु निरंतर गुरुसिणेह सम्भावनिब्भरा मणुया । सहवासवढिया तरुवरा वि दुक्खेहिं मुच्चति ॥ ६१ ॥
इत्याद्युक्त्वा कुमारः पुनरूचे देव ! त्वया दूरत्वान्नाहं विस्मार्यः ; यतः
"सुयणा न दिति हिययं, दिन्नं न हरंति जीवियं जाव ।
इराण य नेहो, इयरह सो, दुन्नि हिययाई ॥ ६२ ॥
सम्प्रति
-
-
""
वत्स ! इयच्चिरं त्वया सार्धं लीलागोष्ठ्या कालो गच्छन्नपि
यियाससि निजं स्थानं, यदि त्वं तर्हि किं ब्रुवे ? |
यियासुश्च मुमुर्षुश्च वारितौ न हि तिष्ठतः ॥ ६३ ॥
हे कुमार ! त्वादृशाः सत्पुरुषाः संसारे विरला एव, यतः
परं मम मनो भवता सार्धं समेष्यति । यत्र पुरेऽवस्थाता, ततोऽभीष्टसङ्गतिं यः करोति स मूढ एव यदुक्तम् -
―
योगे सति सुखं स्वल्पं, वियोगे दुःखमुल्बणम् । विदन्नपीति हा मूढो, जनः संसजति प्रिये ॥६४॥
――
नहिं को न दीसइ ?, केण समाणं न हुंति उल्लावा ! | हिययाणंद पुण जं जणेइ तं माणुसं विरलं ॥ ६५ ॥ "
1. तिष्ठन्तु निरन्तरगुरुस्नेहसद्भावनिर्भरा मनुजाः, सहवासवर्धिता तरुवरा अपि दुःखैः मुच्यन्ते ॥
2. सुजना न ददति हृदयम् दत्तं न हरन्ति जीवितं यावत् । इतरजनानां च स्नेहः, इतरथा सः द्वे हृदये ॥ 3. नयनाभ्यां को न दृश्यते ?, केन समं सह न भवन्ति उल्लापाः ? हृदयानन्दं पुनर्यो जनयति स मनुष्यो विलः ॥