SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीमतीशयनगृहे जिनदत्तस्यात्मसङ्गोपनम् १९ ततोऽसौ राजद्वारे प्रविशन् गवाक्षस्थेन राज्ञा दृष्टः । ततः 'कोऽसौ ? क्व याति ? ' इति राज्ञा पृष्टे केनापि प्रोक्तम् - पुत्रीयामिकोऽद्यैष भावी । राज्ञोक्तम्- धिग् धिग् मम नगर क्षयकारिणीयं पुत्री यदर्थे प्रत्यहमीदृशानि नररत्नानि क्षयं यान्ति परं पुत्रीमोहात् तदपि संसोढम्, यतः तथा - 'अक्खाणsसणी, कम्माण मोहणी, तह वयाण बंभवयं । गुत्तीण य मणगुत्ती, चउरो दुक्खेण जिप्पंति ॥४७॥ अहो मोहपिशाचोऽयं, कथं भवचतुष्पथे । मनागपि छलं प्राप्य भविनश्छलयत्यलम् ॥४८॥ अथ कुमारीगृहमध्येऽयं गतः । ततो दोलाखट्वारूढया श्रीमत्या जिनदत्तं दृष्ट्रोत्थाय प्रतिपत्तिः कृता, चिन्तितं च- अहो अस्य कीदृशं रूपलावण्यसौभाग्यम्, अहो ! सत्त्वप्रकृतिः, अहो ! सुन्दराकारः, अहो ! गुणनिधित्वम् । पुनस्तया चिन्तितम् - अतिसिंहमहो ! धैर्यमतिसूर्यमहो ! महः । अतिस्मरमहो ! रूपं, नृरत्नस्यास्य दृश्यते ॥ ४९॥ नररत्नमिदं धन्यमधन्यायाः कृते मम । क्षयमेष्यति कल्पद्रुः, कपिकच्छूकृते यथा ।। ५० ।। अहमेकैव तातस्य, कुलकल्पद्रुकानने । विश्वोद्वेगकरी जज्ञे, विषवल्लीव जङ्गमा ॥ ५१ ॥ ततः पृष्टम् - कस्त्वम् ? कुतः समायातः ? तेनोक्तम् - वाणिज्यार्थं विदेशादायातोऽहम्, अद्य तव समीपे रक्षार्थं स्थास्यामि । श्रीमत्योक्तम् - अत्र मम पार्श्वे न स्थेयं त्वया यतो रात्रौ विरूपं भावि अद्य मम यत् किश्चिद् भवति तद् भवतु परं त्वया न स्थेयम् । इत्थं मिथःसंलापैर्यामिन्याः प्रथमप्रहरे गते दोलाखट्वारूढायाः श्रीमत्या ईषन्निद्रा समेता । - " अथ जिनदत्तेनोपायो विचिन्त्य रचितः यत्- - पाश्चात्यदिनोज्झितमेकं मृतकं गवाक्षमार्गेणानीय स्वशय्यायां तदाऽऽच्छाद्य मुक्तवान्, जाग्रदस्थाच्च, यतः स्वयं च खड्गमादाय दीपोपच्छायामा श्रयद् 1. अस्यां गाथायां सर्वत्र सप्तम्यर्थे षष्ठी ज्ञेया । अक्षेषु = इन्द्रियेषु अशनी - रसना, कर्मसु मोहनीयम् तथा व्रतेषु ब्रह्मव्रतम्, गुप्तिषु च मनोगुप्ति; [ एतानि ] चत्वारि दुःखेन जीयन्ते ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy