________________
चतुर्थो लम्बः ।
नैकशतवितानोपधानपताकाद्युपयोगपाठ्यमानपट्टांशुकपटले पद्मरागमणि
तोरणोत्तम्भशुम्भितबहिर्द्वारवितर्दिके वित्तवितरणानन्दिवन्दिबृन्दारकबृन्दपाठ्यमानप्रशस्तिकाव्यकलकलमुखरे मुहुर्मुहुराहूयमानपरिणयनोपकरणसंनिधापन कर्मकर्मान्तिके गृहचिन्तकचिन्त्यमानसदनप्रतिविधेये विधेयचामीकरकारविधीयमानमण्डनहाटकघट्टनटङ्कारवाचालिताभ्यर्णे निर्वर्त्यमानमङ्गलवसनताम्बूलाङ्गरागे वधूवरभवने बभूवतुः । ततः समागतवति सकलमौहूर्तिकमहिते विवाहदिवसे दीप्यमानशिखाजालजदिलितस्य शिखिनः पुरस्तादास्थावदाकल्पका लिप्तघनतरघनसार सुरभिपटीरपङ्कपरिमलितदेहाम्, देहजजगज्जयाभिषेककलशकौशलमलिम्लुचकुचयुगलविलम्बमानहारतारकिततनुम्, तदात्वफुल्लुबन्धूककान्तिबान्धवरक्तांशुकपाटलित नितम्बाम्, पाकशासनदिशमिव दृ
-
उद्यदम्बरमणिकिरणकलापलोहितसकाशाम्
"
८३
श्यमानाम्, दर्शनीयभूषणमयूखलताकुलितलोकदृशम्, तटित चिरावस्थायिनीम्, अवस्थापितकुसुमदामसारेण रोहदुडुपटलजर्जरि - ततिमिरविराजिविभावरीविलास चोरेण चिकुरभारेण कामपि शोभामाविर्भावयन्तीम्, कुबेरमित्रदत्तां विनयमालासुतां गुणमालां गुणवति लग्ने लग्नकः सकलजन्तुजीवनस्य जीवंधरः सादरमुपयेमे ।
इति श्रीमद्वादीभसिंह सूरिविरचिते गद्यचिन्तामणौ
गुणमालालम्भो नाम चतुर्थो लम्बः ।
—(*):—