SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चतुर्थो लम्बः । नैकशतवितानोपधानपताकाद्युपयोगपाठ्यमानपट्टांशुकपटले पद्मरागमणि तोरणोत्तम्भशुम्भितबहिर्द्वारवितर्दिके वित्तवितरणानन्दिवन्दिबृन्दारकबृन्दपाठ्यमानप्रशस्तिकाव्यकलकलमुखरे मुहुर्मुहुराहूयमानपरिणयनोपकरणसंनिधापन कर्मकर्मान्तिके गृहचिन्तकचिन्त्यमानसदनप्रतिविधेये विधेयचामीकरकारविधीयमानमण्डनहाटकघट्टनटङ्कारवाचालिताभ्यर्णे निर्वर्त्यमानमङ्गलवसनताम्बूलाङ्गरागे वधूवरभवने बभूवतुः । ततः समागतवति सकलमौहूर्तिकमहिते विवाहदिवसे दीप्यमानशिखाजालजदिलितस्य शिखिनः पुरस्तादास्थावदाकल्पका लिप्तघनतरघनसार सुरभिपटीरपङ्कपरिमलितदेहाम्, देहजजगज्जयाभिषेककलशकौशलमलिम्लुचकुचयुगलविलम्बमानहारतारकिततनुम्, तदात्वफुल्लुबन्धूककान्तिबान्धवरक्तांशुकपाटलित नितम्बाम्, पाकशासनदिशमिव दृ - उद्यदम्बरमणिकिरणकलापलोहितसकाशाम् " ८३ श्यमानाम्, दर्शनीयभूषणमयूखलताकुलितलोकदृशम्, तटित चिरावस्थायिनीम्, अवस्थापितकुसुमदामसारेण रोहदुडुपटलजर्जरि - ततिमिरविराजिविभावरीविलास चोरेण चिकुरभारेण कामपि शोभामाविर्भावयन्तीम्, कुबेरमित्रदत्तां विनयमालासुतां गुणमालां गुणवति लग्ने लग्नकः सकलजन्तुजीवनस्य जीवंधरः सादरमुपयेमे । इति श्रीमद्वादीभसिंह सूरिविरचिते गद्यचिन्तामणौ गुणमालालम्भो नाम चतुर्थो लम्बः । —(*):—
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy