SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तृतीयो लम्बः । ६१ रिजातैरिव परिपूर्णितार्थिजालैः सुव्यक्तमुक्ताफलैरिव वृत्तोज्ज्वलशरीरैः कोदण्डदण्डैरिव गुणावननै राजमरालैरिव सुगतिसुन्दरैर्मधुकरैरिव सुमनोऽन्तरङ्गैर्वासरिवातमोऽभिभूतैर्जनरलंकृतम्, आत्मदुरासदमालोक्य नित्यालोकं नितरां व्यस्मेष्ट, व्यतनिष्ट च 'विशिष्टसुकृतोदयादागताप्यापन्मम संपदे जाता' इति सानन्दश्चिन्ताम् । तदनु प्रविशतां निष्पततां च निरवधिकतया तत्र तत्र स्थितैरिव सर्वद्वीपराष्ट्रभवैर्जनैः सृष्टिस्थानमिवाधिष्ठितमुपसृत्य राजद्वारं दौवारिकमहत्तरेण धरबोधितेन विज्ञापिताहूतः सकौतुकं राजगृहमवगाहमानस्तत इतोऽप्यदृष्टपूर्वतया दृष्टिं व्यापारयन्नपरिमितानि व्यतीत्य कक्ष्यान्तराणि नातिदवीयसि प्रदेशे शातकुम्भस्तम्भशुम्भिनश्चन्द्रातपच्छेदच्छविचन्द्रोपलचुम्बिताम्बरस्य निष्टप्ताष्टापदघटितकुट्टिमनिर्यत्तरुणतरतरणिकिरणायमा. नमरीचिमञ्जरीपिञ्जरितहरितः खेचरेन्द्रानुचरणधिषणोपसरत्सूर्येन्दुसंदेहमावहतो महतो मण्डपस्य मध्ये स्थितम् , अस्तोकस्नेहभयाक्रान्तस्वान्तैरुन्नयनपतिभिः पङ्किस्थितखचरेन्द्रैरञ्जलिकंजमुकुलपुञ्जेनेवाभ्यय॑मानम् , अष्टापदसुप्रतिष्ठकभृङ्गारकमुकुरचमरजतालवृन्तबृन्दग्राहिणीभिर्विग्रहिणीभिरिव तटिल्लताभिर्ललनाभिरभितोऽपि दिग्वधूभिरिव परिवृतम् , महति हरिविष्टरे समुपविष्टमपि विष्टरश्रवसश्चापकाण्डमकाण्डे दर्शयन्त्या मण्डनपुनरुक्तया कायकान्त्या मण्डपसर्वस्वतेजसा दिगन्तेषु स्वान्तेन स्वदुहितविवाहकर्मणि मन्दस्मितेन साधितसमीहितागतेषु सामन्तेषु कठाक्षपातेन प्रसादावर्जनदीनारसहस्रदानेषु श्रवणप्रदानेन नानाजनपदोपसर्पदपसर्पवचःश्रवणेषु प्रतिबिम्बनिभेन खेचरेन्द्रबृन्दारककिरीटेषु नेत्रेण मित्रगाने निवसन्तं तं नभश्चराधिपमधिकभक्तिः समुद्वीक्ष्य संमदभरदुर्भरं वपुः समुद्वोढुमपारयन्निव धरायां पतन्सप्रश्रयं प्राणसीत् । खेचरेन्द्रोऽपि रुचिरां दशनज्योत्स्नां निःसरन्त्याः सरस्वत्याः पुरःसरदीपिकामिव दर्शयन्नधरित
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy