________________
५०
गद्यचिन्तामणौ
हृदयपरिस्फुरत्परितापविस्फूर्जितप्रशमनाभिप्रायप्रयुक्तमुक्तासंदेहदायिबाष्पबिन्दुसंदोहसंकलितवक्षसि शोकधूमध्वजधूमदेशीयशिथिलितोद्गतशिरोरुहशिरसि धूलीधूसरितवाससि कारुण्यावहवचसि प्रार्थ्यमानगभस्तिमालिनि प्रणम्यमानगृहदैवते पृच्छयमानदैवज्ञजने गोधनाजीविनि गोकुलापायेन पर्याकुलीभवति गोपालयुवतिजने, घोषवृद्धेष्वपि कर्तव्यमुग्धेषु महाराजसत्यंधरस्य स्मरत्सु — पुरा खलु पुरस्क्रिया)पायनपरिबर्हपुरःसरोपस्थितमुखप्रसादार्थिपार्थिवमकुटचूडामणिमरीचिवारिधारोन्मार्जितचरणराजीवरजसि राजनि राजति राजन्वती वसुधेयमकुतोभया वर्तेत । तस्मिन्नस्माकं गर्भभरवहनक्लेशानभिज्ञमातार जन्महेतुतामात्ररहितपितरि प्रतिषिद्धसिद्धमातृकोपदेशक्लेशगुरौ लोकद्वयहितनिर्वर्तननियतबन्धौ विद्रावितनिद्रोपद्रवनेत्रे शरीरान्तरसंचारिजीवित उदन्वदजातपारिजाते चिन्तानपेक्षितचिन्तामणौ विदितास्मत्कुलक्रमागतौ भक्तावबोधिनि भृत्यजनप्रिये व्रजप्रजारक्षणदीक्षिते शिक्षाप्रयोजनदण्डविधौ दण्डितारातिमण्डले मण्डलेश्वरे विनश्वरविषयाभिलाषविषवेगाददीर्घदर्शिनि दीर्घनिद्रामुपेयुषि पुनरप्यसुभिरवियुक्तैरस्माभिः किमेतावदनुभवनीयम् ' इत्याधिक्षीणेष्वाचक्षाणेषु , शाकुनिके च प्रवयसि जने वदति ‘वायसोऽयं सुस्वरः शबरा-- वस्कन्दितमधुनैवास्मदर्धानं भविता गोकुलमिति निराकुलमाचष्टे । मा भैष्ट यूयम् ' इति कष्टां दशामासेदुषः कारुणिकदुरुत्सहालापान्गोपानापदो गोपायिता गोपालग्रामणीनन्दगोपो नाम नन्दितकोविदः संतापमयकायः कोऽयमिह गोधनप्रत्यानयनकर्मण्युपायः । प्रायेण प्राणभृतां भागधेयविधेये सत्यप्यशुभोदये सहायतां तत्र प्रतिपद्यत एव प्रयत्नोऽपि । तस्मिन्नपि दुष्कृतबलेन फलेन बहिष्कृते प्राप्तेऽनुद्वेग आत्मवताम् ' इत्यमोघमतर्कयत् । अताडयच्च कटके - विजित्य विपिनचरान्गोधनमस्मभ्यं प्रतिपादयितुं प्रभवते कृतहस्ताय दीयेत मे कल्याणिनी कन्या क