SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ गद्यचिन्तामणी मनर्थमप्यभ्युदयममङ्गलमपि कल्याणमकृत्यमपि कृत्यमाकलयन्ति । भवादृशां पुनरीदृशेषु विषयेषु कः प्रसङ्गः" इति । पृथिवीपतिसङ्गपिशुनं धर्मदत्तवचनं काष्ठाङ्गारस्य मदपरिणतवारणस्येव निवारणार्थे निष्ठुरनिशितसृणिपतनं परवादिवर्गस्येव निसर्गनिर्दोषाने कान्तसमर्थनं प्रकृष्टकुल जातस्येव प्रमादसंभवदनिवार्यात्मस्खलितमरुन्तुदमभूत् । २४ तद्वचनमधिक्षिप्य क्षेपीयः क्षितितलादुत्तिष्ठन्काष्टाङ्गारस्य स्याल : सालप्रांशुकाः कन्द इव हेयतायाः काष्ठेव काठिन्यस्य काङ्क्षिन्तकाश्यपीपतिनिधनो मथनः (6 कथयन्तु कामं काका इव वराकाः । न कदाचि-दपि देवेन देवतादेशलाङ्घना भवितव्यम् । भवितव्यताबलं तु पश्चात्पश्येम । किंच किंकराः खलु नरा देवतानाम् । यदीह देवताः परिभूयन्ते नरापचारचाकित्येन सोऽयं पाशदर्शनभयपलायितस्य फणिनि पदन्यासः करिकलभभीतस्य कण्ठीरवकण्ठारोहः " इति रोषपरुषमभाषिष्ट । तद्वचनं तु तस्य हृदयं तस्करस्येव कर्णीसुतमतप्रदर्शनं सौगतस्येव शून्यवादस्थापनं परिणतकरिण इवाधोरणानुगुण्यमतितरां प्रीणयामास । 1 ततः समीहितसाधनाय काष्ठाङ्गारः सचिवेषु प्रतीपगामिषु कतिचिदवधीदपधीः । कतिचन कालायसनिगलचुम्बितचरणांश्चकार चोरवकारागृहे । जगृहे च राजगृहमपि तत्क्षण एव क्षोणीं क्षोभयता बलेन प्रबलेन । अनन्तरमष्टापदनिर्मिते महति पर्यङ्के पाकशासनमिव सुमेरुशिरसि निषण्णम्, अपरवियदाशङ्काकृतावताराभिस्तारकापङ्किभिरिव व्याकोशकुसुमनिचयविरचिताभिः प्रालम्बमालिकाभिः सुरभितवक्षःस्थलम्, अधरितशारदपयोधरकुलेन दुकूलेन मन्दरमिव मथनसमय मिलितेन फेनपटलेन पाण्डुरितनितम्बम्, परिचुम्बितदशदिशावकाशेन पद्मिनीसहचरमरीचिवीचिपरिभावुकेन सहजेन तेजःप्रसरेण प्रतप्तचामीकरपरिकल्पि -
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy