________________
. प्रथमो लम्बः ।
भयाः सर्वकषशोकपावकपच्यमानतनवः संतापकृशानुधूममिव श्यामलिमानमाननेन दर्शयन्तः पातालतलप्रवेशाय दातुमवकाशमर्चयन्त इव विकचकमलदलनिचयेन मेदिनीमवनमितदृशः प्रसृमरनिःश्वासनिर्भरोष्णमर्मरिताधराः करनखरशिखरविलिखितास्थानभूमयः स्वान्तचिन्त्यमाननरपतिदुश्चारतदूयमाना दुःखभरभज्यमानमनोवृत्तयः कर्तव्यमपरमपश्यन्तः पश्यन्तश्च परस्परमुखानि मूकीभावेन दर्शितदुरवस्थमवास्थिषत मत्रिणः । ___ततस्तूष्णीभावविवृतविसंवादेषु स्वेदसलिलनिवेदितवेदनानुबन्धेषु चित्रगतेष्विव निष्कम्पनिखिलाङ्गेषु मन्त्रप्रभावनिरुद्धवीर्येष्विव विषधरेषु विंगतप्रतीकारतया हुत्कुर्वाणेषु सचिवेषु धर्मदत्तो नाम धर्मंकतानबुद्धिरमात्यमुख्यः प्रज्ञाप्रदीपदृष्टकाष्ठाङ्गारहृदयगतार्थोऽपि पार्थिवपक्षपातादनपेक्षितप्राणः सधीरमभाणीत्—" आयुष्मन् , नैकदोषतिमिरविहरणरजनीमुखं राजद्रोहं दौरात्म्यादुपदिशति दैवतेऽस्मिन्नाकस्मिकः कोऽयमादरः। पश्य विश्वंभरापतयो ह्यतिशयितविश्वदेवताशक्तयः । तथाहि-यस्त्वपकरोति देवताभ्यः स पुनः परत्र विपद्येत वा न वा । मनसापि वैपरीत्यं राजनि चिकीर्षतां चिन्तासमसमयभाविनी विपदिति नैतदाश्चर्यम् । यदेकपद एव सह सकलसंपदा संपनीपद्यते प्रलयः स्वकुलस्यापि । परत्रापि पापीयसस्तस्याधोगतिरपि भवितेति शंसन्ति शास्त्राणि । तद्विवेकविधुरजनगतागतक्षुण्णमयशःपङ्कपटलपिच्छिलमभितःप्रसरदपायकण्टककोटिसंकटमशेषजनविद्वेषविषधरविहारभीषणमपर्यवसायिपारवादपर्यायदावपावकपरीतं पार्थिवविरुद्धमध्वानं सुधियः के नाम वगाहन्ते । प्रकृतिमूढमतयः प्रेक्षाविहीना हि मुञ्चन्तः सौजन्यं संचिन्वन्तः सर्वदोषानुत्सारयन्तः कीर्तिमुररीकुर्वाणा अवर्णवादं विनाशयन्तः कृतं व्याक्रोशयन्तः कृतघ्नतां परिहृत्य प्रभुतामनुप्रविश्य बालिश्यमनारोप्य गरिमाणमारोप्य लघिमान