SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ दशमो लम्बः । १४१ चक्ररहित इव चक्रपाणिः, साङ्ग इवानङ्गः, स्वाङ्गविलोकनविभावनीयवैभवप्रतापः प्रत्यूषाडम्बर इवोदयाचलप्रस्थगतः , समस्तबन्धुभिः सिन्दूरबन्धुरसिन्धुरस्य कस्यचित्पृष्ठमधितिष्टन्निमां गोष्ठीमुपातिष्ठत् । तदतिमात्रानुभावावलोकनमात्रेणैव धात्रीपतयः ‘पतिरयमेव लक्ष्मणायाः । लक्ष्यभेददक्षश्च जगत्ययमेव नियमेन' इति निरणेषुः । काष्ठाङ्गारस्तु कुञ्जर इव पञ्चाननम् , प्रतिवादीव स्याद्वादिवाबदूकम् , अधमर्ण इवोत्तमर्णम् , तस्कर इवारक्षकम् , सहसा ससाध्वसमवलोकयन्नेनमतितरामभैषीत् । आरब्ध चायमचिरभाविनिरयनिरीक्षणोन्मुख इवाधोमुखः सुतरां हतचित्तश्चिन्तयितुम् ' मथनः कथमेनमपधीरवधीत् । साधु साधितं स्यात्स्यालाधमेन बाढमेतत् । किमिति विश्वस्तो मयैवं विश्वासघाती । किमिति न मया वा पुरस्तादेव निरस्तासुः कृतः क्षात्रोचितचरित्रोऽयं वणिक्पुत्रः' इति । तावता समुपेत्य चतुरपुरःसरसमुत्सारितसमालोकनलम्पटजनसंबाधः स्तम्बेरमेन्द्रान्मृगेन्द्र इव सानुमतः सानोः सानुजः सानन्दमवप्लुत्य सलीलमारूढयन्त्रचक्रस्त्रिविक्रम इवाक्रमविहितज्यारोहणशरसंधानशरक्षेपः क्षोभयन्नरिहृदयमाशु केनचिदाशुगेन शरव्यं विव्याध । स च सायकप्रष्ठो निसृष्टार्थ इव साधितसमीहितः सहसा न्यवर्तिष्ट । ततः कृतपुङ्खमेनं पुरुषपुंगवं समीक्ष्य समीक्ष्यकारी स विदेहाधिपतिर्देहेन समं सिद्धक्षेत्रकृताध्यास इव प्रसीदन्प्रफुल्लवदनाम्भोजः समालोक्य भूभुजां मुखानि मुखविकासविवृतान्तर्गततुष्टिप्रकर्षः काष्टाङ्गारपर्यायानिर्वाणदर्वीकरस्य शिरसि दम्भोलिमिव पातयन्नतिगम्भीरया गिरा ‘जीवंधरोऽयं सत्यंधरसम्राजस्तनयः' इति तदुदन्तमिदंतया विवढे । तदुपश्रुत्य श्रवणचुलुकपेयं पीयूषायमाणं वचनं सर्वेऽपि सर्वसहापतयः 'सर्वथा क्षात्रमेवेदमौचित्यम् । न परत्र पदं लभेत परस्य हि कृत्यमिदं प्रत्यालीढपाटवं प्रेक्षणसौक्ष्म्यं लक्ष्यभेदमात्रपर्याप्तशररंहःसंपादनचातुर्य चेति प्रागेव निश्चितम्' इति निश्चलपक्षमाणः
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy