________________
अष्टमो लम्बः ।
१२३
गातिस्तद्गृहवितर्दिकामध्यास्य ‘का स्यादियं कुमारी । कानि वा स्युरदसीयान्यमृतक्षारीणि नामाक्षराणि । कतमः स्यादस्याः पिता । कथमेनां करेण स्पृशन्कमलयोनिः कामुको नासीत् । अपि नामेयमस्माभिः कदाचिल्लभ्येत' इत्येवमितरथा च विरच्यमानविचारः कुमारः कुटमलितकुबेरैश्वर्येण तद्गृहवैश्यवरेण "कुमार, अहमस्मि सागरदत्तो नाम । मम सागारधर्मपत्नी कमला । विमलेति विश्रुता तत्पुत्री । जातमात्रायां तस्यां संगिरते स्म गणितज्ञगणः ‘यस्मिन्महात्मनि निजसद्म समीयुषि क्षणादक्रयसंचितमणिविक्रयः स्यात्तस्येयं गृहिणी' इति । गृहागते भवति विक्रीतश्च वीतकेतृकतया पुरा पुञ्जितो मम रत्नराशिः । ततः सर्वथा योग्यां मम सुतां भाग्याधिक, भवान्परिणयतु परिणामान्तरमुज्झित्य” इत्युपच्छन्दनपूर्वकमदृष्टपूर्वसंविधया विधिवद्विसृष्टाममलनैपथ्योज्ज्वलां विमलामिधानां तां कन्यकां परिणिन्ये ।
इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ
विमलालम्भो नामाष्टमो लम्वः ।
-:*: