________________
१२२
गद्यचिन्तामणौ
अथ मातृविलोकनस्फुरदुल्लोकहर्षः सन्सात्यंधरिः सरभसमपरौ पितरौ दिदृक्षुरुपसृत्य राजपुरीं पुरोपकण्ठभाजि क्वचिदुद्गमोत्कण्ठमानकलकण्ठीपादप्रहारकुसुमितस्त्रीप्रियपादपाभिरामे महत्यारामे परिकरमवस्थाप्य दिनप्रतिकूलतया कुलसदनमनुच्चलन्नुच्चलदुच्चैःपौरकलकलरवमांसलमहोत्सववाद्यशब्दापदेशेन जननिवेशेन चिरविरहविजृम्भितदर्शनकौतुकादाहूयमान इवेयिवानभितः पुरं विचचार । ततश्च तत्रत्यानत्यन्तस्फुरदत्याहितः समाहितचित्तवृत्तिविलोचनविलोभनीयान्विलोकमानः कचिदभ्रंकघरम्यहाग्रे सविभ्रमभ्रमणक्वणन्मणिभूषणरवविश्राणितलयाविसंवादिपदप्रचारम् , मुहुःस्रंसिचिकुरभारव्यापारितकरम् , अवस्रस्तप्रतिसमाहितकर्णपूरीकृतकर्णपूरपल्लवानिलशोषितकपोलपत्रभङ्गदूषिधर्मसलिलाङ्करम् , दरगलितकुचतटांशुकनियमनप्रवणैकपाणिपल्लवम् , उल्लसदपदेशस्मितचन्द्रिकाभिषिक्तबिम्बाधरम् , पृथुनितम्बबिम्बोत्पतदवपतदतिवलक्षक्षौमोज्ज्वलम् , सलीलकरव्यापारशैघ्रयानतिक्रमितप्रकृतकलीधवलदन्तपत्रप्रतिसमाधिनम् , प्रतिसमयसुलभोत्थानावस्थाननिर्व्यवस्थमुक्ताहारमनोहरोरःस्थलम् , प्रसृताकुञ्चितवेल्लितबाहुलताभिहतिवशबाह्याभ्यन्तरभ्रान्तकन्दुकनिरन्तरोत्पतननिपतनदृष्टनष्टमध्ययाष्टिकं च, कदाचिद्गीतमार्गानुधावदुन्नमनावनमनप्रकारेण कदाचिन्मण्डलभ्रमणेन कदाचिद्गोमूत्रिकाक्रमेण च निषण्णोत्थिताया निमीलितोन्मीलितायाः स्थितप्रस्थितायाः कस्याश्चिदारन्धकन्दुकक्रीडायाः कन्यकायाः पाणितलतः परिभ्रश्य पुरः पतन्तं कमपि कन्दुकमैक्षिष्ट । पुनः किमिदमिति कौतुकाविष्टस्तत्क्षण एवोद्धीवः स व्यग्रं तद्गृहस्योपरितलमुत्पश्यन्नपश्यदात्मावलोकनावतीर्णतत्प्रथममदनवितीर्णविकारल्यापारितनयनेन्दीवररश्मिविसरव्याप्तराजमार्गों स्वौकसामपि दुरुपलम्भां तां कन्दुकस्वामिनी कन्यकाम् । आसीच्चायमप्यनन्यजाक्रान्तस्ततस्तदीयनयनवागुरान्तर्गत इव पदमपि गन्तुमप्रगल्भः स्वल्पेतररा