SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ११२ गद्यचिन्तामणौ दाकर्षणे शरमोक्षणे शरव्यलक्षणे च लाघवमलघु चित्रीयाविष्टः स युवा पवित्रकुमारमेनमत्यादरमयाचत — ' इतो मित्र, नैजन्यायचातुर्यावसीददमित्रो दृढमित्रो नामात्र क्षत्रचूडामणिः । तस्य महिषी सदा संफुल्लवदननलिना नलिनीमतिशयाना नारी नलिनी नाम । तयोः पुत्राः सुमित्रधनमित्रादयः । तेष्ववेहि मामप्यन्यतमम् । तातपादोऽस्माकं पण्डितानत्र कोदण्डविद्यायां चिरस्य विचिनोति । तस्मात्तत्र भद्रेण यातव्यम्' इति । अथ तन्निरोधेन तथेति सुदर्शनमित्रः सुमित्रेण ब्रजन्गन्धगजघटामदपरिमलमेदुरगन्धवहानि प्रणिहित मौहूर्तिकावधारितनाडिकाच्छेदनताडितपटहानि प्रबुद्धसायुधयौध वृन्दप्रारब्ध संग्रामसाहसकथान्यतिधवलकञ्चुकोष्णीषधारिभिर्वारिदभयनिगूढस्थितैरिव हंसैर्गृहीतकौक्षेयक वेत्रदण्डैदण्डनीतिलतासंश्रयमैरिव प्रतिहारमहत्तरैरधिष्ठितानि कानिचित्कक्षान्तराप्यतिक्रम्य भासुरानन्तरत्नस्तम्भजृम्भमाणप्रभापूरतरङ्गितहरिति राजलक्ष्मीनिःश्वासपरिमलेन कालागुरुधूपेन कबलितोदरे चलितवारविलासिनीनूपुररशनावलयरववाचाले क्षीरोदपुलिनमण्डलाकारविपुलविशदशयनशताकीर्णे घनतरघुसृणघनसारमृगमदपटवासकुसुमसौरभमनोहारिणि महति मण्डपे पाण्डरमौक्तिकचन्द्रोपकाधोभागनिवेशितस्य प्रांशुपुरुषलङ्घनीयस्य समरोत्खातरिपुदन्तिदन्तारचितपादपीठस्य पट्टांशुकच्छेदच्छुरितोपधानस्याच्छाच्छदुकूलप्रच्छदस्य निर्लुप्तनैकरत्नकिरणविसरपरीत पर्यन्तस्य पर्यङ्कस्य मध्ये स्थितं सानुमत्सानुनि सुखसंनिविष्टमिव नखरायुधं पार्श्वदृश्यमानेन पद्मरागमुकुरेण रविणेवोदय नियोगप्रार्थनागतेनोपास्यमानमन्तिकस्थितमणिस्तम्भसंक्रान्तप्रतिबिम्बमिषाद निमेषैरिवावनितलास्पर्शिपदैरासेव्यमानम्, पराक्रमेणेवोत्पादितम्, साहसेनेव संनिवेशितम्, अवष्टम्भेनेवोत्पादितं, महासत्त्वतयेव निर्वर्तितं दर्पमित्र गृहीतदेहम्, उत्साहमिव राशीकृतं राजानमद्राक्षीत् । "
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy