________________
गद्य चिन्तामणौ
अथ क्षेमश्रीवल्लभेऽपि क्षेपीयः क्षेमपुरीं चौरिकाध्यक्षकैरलक्षित एवातिक्रम्य कामपि कान्तां कान्तार भुवमासेदुषि, सागरसदनबाडबकृपीटयोनिशिखापटलालीढ इव पाटलवपुषि पद्मिनीसौखसुप्तिके पथिकजनेत्रे कोक मिथुन मित्रे मित्रे सुदर्शनमित्राय दर्शयितुमिवाध्वानमुदधेरुन्मज्जति, जलनिधिनिमग्नोन्मनस्य वेश्चिरनिरुद्ध निसृष्टोच्चास इव निःसरति सुमनःसंसर्गसुरभौ गोसर्गमातरिश्वनि, दिनपतिसंभोगव्यतिकरविमर्दनाश्यानदिनश्रीकुचकुम्भकुङ्कुमाङ्गराग इव प्रतिदिशं प्रसर्पत्यरुणरोचिषि, चिकचत्कुसुमकलिकाकलितशिखरशोभिनः शाखिनः सौखरात्रिक इव संश्रयति शंकारमुखरितककुभि षट्पदकदम्बके, कुमुदिनीपण्डे च प्रातिवेश्यस्थानस्पृशामम्भोजिनीनां बन्धोः प्रत्यूषाडम्बरममृष्यतीव घटितदलपुटकवाटे बाढं स्वपिति, तत्रोपसरन्तं जरन्तं कमपि पामरं कुमारः - सादरं निर्वर्ण्य परमनिर्वाणपदमुपसर्पतां प्रथमसोपानभूतं गृहमेधिनां धममुपदिश्य प्रदिश्य चास्मै निजाहार्यमाहार्यपर्यायावरणविगमादव्याजरमयस्ततोऽयमव्रजत् ।
१०८
ततश्च क्रमशः शशाङ्क इव सद्भिः संगच्छमानः कायैकधनतपोधननिकायतया निवारितनिखिलश्वापदोपद्रवानद्रीन्सार्वकालिकजलप्रवाहा वाहिनीः सर्वसौख्यास्पदानि जिनपदानि सर्वलोकप्रार्थ्यानि तीर्थानि च तत्तद्दर्शितातिशयानि पश्यन्पथश्रमपारवश्यप्रशमनाय कचिदटव्यां निजहृदय इव निर्मले स्फटिकतले निषीदन्यक्कृतनिखिलवनकुसुमसौरभेण नीरन्ध्रितघ्राणरन्ध्रेण गन्धेनाकृष्टः किमिदमिति किंचिद्विवर्तितत्रिकः सविलासकरशाखावलम्बितसिताम्बरपल्लवां संफुल्लवनवल्लीतुल्य सौन्दर्या चिरादिव विभाव्यमानां कामपि वृषस्यन्तीं युवतीं वृषस्कन्धोऽयमपश्यत् । अपृच्छच्चायमभिप्रायविदामग्रेसर : 'कासि वासु, कस्मादिहासि । कस्यासि परिग्रहः। परिज्ञाय परस्त्रीविमुखानामस्मत्प्रमुखाणां वशिनां मनःप्रवृत्ति म