________________
१०६
गद्यचिन्तामणौ
निभृतपरभृते विरतविभावरीरमणजागरणे कुट्मलिततारकावलोकनकौतुके कूलंकषसलिलपूरसरिति धारान्धकारपूरितहरिति दुर्विभावदिवानिशविभागे पुङ्कितशरकुसुमशरे शीतालुगोधनत्राणायस्तगोमिनि निर्विशङ्कसमालिङ्ग्यमानाङ्गारधानीतनूनपादि परिणमति पयोधरसमये, कुङ्कुमपङ्कपकिलपयोधरामन्तरमान्तं वमन्तीमिव रागम् , करालकालमेघकालिमकालागुरुधूपगर्भगर्भागारगर्भस्थिताम् , चिरप्रभामिवाचिरप्रभाम् , प्रसरन्मनोहार्याहार्यनैकमणिमहःस्तबकामगस्त्यचुलुकितरत्नामिव रत्नाकरस्थलीम् , करिणीमिव वारिसंपर्कचकिताम् , प्रजानाथचित्तवृत्तिमिव प्रतापार्थिनीम् , सुराङ्गनामिव महीरङ्गस्पर्शनपराचीनपदां क्षेमश्रियम् , क्षेमभूमिमिव पराक्रान्तमहीपतिः, कुसुमशरशराक्रान्तोऽयं कुमारः क्षणमपि नात्याक्षीत् ।
__ अथ कदाचित्कस्यांचन त्रियामायां तृतीयप्रहरे विरहव्यसनावतमसविषयीभविष्यन्त्याः क्षेमश्रियः प्रपञ्चहृदयकुञ्ज पुञ्जीभावादिव विरलभावमासेदुषि तमसि, सुभद्रस्य जामातृप्रयाणप्रबोधनायेव कूजत्सु कुक्कुटेषु, निकटगतां पत्नीमतिसंधाय गन्धर्वदत्तापतिर्भवभृतां प्रवृत्ते~वस्थाविकलतां व्यवस्थापयन्निव तथाविधास्थास्पदमेकपद एव तां परित्यज्य प्रव्रज्यायै प्रकृष्टवैराग्यः पुरुष इव यथेष्टमियाय । तदनु सा च तनूदरी यातयामजातगाढस्वापा पुनः प्रबोधाभिमुखी तलिमतले तत इतोऽपि शनैः संचार्यमाणशरीरा विशीर्यमाणचिकुरभारविगलदविरलकुसुममाला सविलासगात्रभञ्जना पञ्चशाखाङ्गुलीभिर्मर्दयन्ती मन्दमन्दं मन्थराक्षिपक्ष्मणी, पतिमुखनिरीक्षणतत्परा पतिदेवता सलीलमुत्थाय शय्यातलमधिवसन्त्येव संमुखागतयामिकवामलोचनामुखेऽपि मुखमनर्पयन्ती , प्रसर्पदङ्गुलीनखचन्द्रचन्द्रिकया मुकुलयन्तीव नयननलिनयुगम् , किंचित्कुञ्चितपञ्चशाखतलेन कञ्चुकितवदना क्षणमीषदुन्मीलयन्ती पतिमन्वियेष । ततः सत्रासा तत्र दयितादर्शनादवशमुन्नयन्ती मुखमुदश्रुमुखीनां सखीनां हिमानीबिन्दुद