SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०४ गद्यचिन्तामणौ तत्र च सुभद्रसुतासौभाग्यगृहोत्तम्भितस्तम्भसदृशोरुस्तम्भशोभोपलम्भलम्पटताप्राप्तैरिव रम्भास्तम्भनिकरैर्नीरन्ध्रिताः पुरंध्रीत्रातविधीयमा - नविविधालंकृतीरहंपूर्विका गच्छद्विश्रुतविश्ववैश्य दृश्यमानप्रवेशावसरा नैकद्वारभुवः क्रान्त्वा, कुमारः कचिदन्तर्गृहं करगृहीतजाम्बूनदताम्बूलकरण्डादर्शकलापिकेलिकीरसारिकाप्रमुखाणाम्, संमुखागतं क्षेमश्रीवल्लभ्रमत्यादरादन्योन्यमङ्गुलीनिर्देशेन दर्शयन्तीनां प्रियसखीनां मध्ये स्थितां क्षेमश्रियं श्रियमिव साक्षालक्षयन्, तदक्षिशरलक्षीकरणादक्षमया च तया सविभ्रमाकुञ्चितचारुभ्रूलताचापनिर्गतेन हृदयभेदनपेशल शितेन नेत्रपत्रिणा विद्धो भवन्, हृदयलग्नभलशल्य इवायलकभरास्पदीभूतः पदमपि गन्नुमपारयन्नपारतद्वद्यथानिर्वृतये निर्वृतिपुत्रिकां तां धात्रीतल दुर्लभसंविधानविधात्रा सुभद्रेण भद्रतरल यथाविधि विश्राणितां पर्यणयत् । इति श्रीमद्वादी सिंह सूरिविरचिते गद्यचिन्तामणौ क्षेमश्रीलम्भो नाम षष्ठो लम्बः । *:
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy