________________
वादीभसिंहः ।
संमानितोऽनयोरुभयोरपि प्रेमपात्रं सदस्यः परिमलापरनामा कालिदासः । येनास्ति विरचितं नवसाहसाङ्कचरितं नाम सिन्धुराजचरितप्रख्यापक महाकाव्यम् । यत्र सर्वमिदं प्रथमैकादशयोः सर्गयोनिरूपितं च भवति । तेनैव परिमलापरनाम्नामुना कालिदासेन भोजसदस्येन भवितव्यमित्यूह्यते। . अयं वादीभसिंहः कविर्बाणभट्टस्यैब सरणिमान्तमनुसरति । अस्य काव्यपथे पदानां लालित्यं श्राव्यः शब्दसंनिवेशः निरर्गला वाग्वैखरी सुगमः कथासारावगमश्चित्तविस्मापकाः कल्पनाश्चेतःप्रसादजनको धर्मोपदेशो धर्माविरुद्धा नीतयो दुष्कर्मणो विषमफलावाप्तिरिति विलसन्ति विशिष्टगुणाः । किं च समासभूयस्त्वं समपदास्तनां च निरवधिकदैर्घ्य तादृशविशेषणानां बाहुल्यं ततः कर्तृपदानां क्रियापदानां च व्यत्र हितत्वमतोऽर्थबोधस्यायाससाध्यत्वं चेति गद्यप्रबन्धकृतामसाधारणाः केचन . दोषा अपि कचित्क्वचिद्विशेषतः प्रारम्भ एव दर्शनपथमवतरन्ति । . । .. यथा नाटकपद्यबन्धचम्पूप्रबन्धानां निर्माणे बद्धादराः पूर्वे कवयो न तथा त एव केवलगद्यबन्धनिर्माणे । अतो गद्यबन्धानां निबन्धारः सप्ताष्टा एव कवयो नामतः श्रूयन्ते । श्रवणगोचरीभूतास्तेषां च तावन्त एव गद्यप्रबन्धा नामतोऽद्य परिज्ञायन्ते । तेषां चात्र निर्दिश्यन्ते नामानि सुखावगमाय सर्वेषामपि जनानाम्- (१) सुबन्धुकविकृता वासवदत्ता (२, ३) बाणभट्टप्रणीते कादम्बरीहर्षचरित (४) आचार्यदण्डिविनिर्मितं दशकुमारचरितम् (५) श्रीवादीभसिंहसूरिविरचितो गद्यचिन्तामाणः (६) धनपालकविकृता तिलकमञ्जरी (७) अगस्त्यकविकृतं कृष्णचरितम् (८) वामनभट्टबाणविरचितं वीरनारायणचरितम् (९) अविज्ञातकर्तृका शुकसप्ततिश्चेति । अत्र निर्दिष्टेष्वपि कतिचिदेव प्रबन्धा अद्यावधि प्राकाश्यं नीताः । न पुनः सर्वेऽपि। अतोऽद्य गद्यचिन्तामणिरयं न केनापीतः पूर्व प्रकाशित इत्यस्य प्रकाशने समजायत साभिलाषं हृदयम् । अत्र परोप