________________
श्रीराजेन्द्रगुणमञ्जरी। १४-पूर्णाभिग्रहे यथाशास्त्रं क्रियोद्धृतिःआचार्योपाधयेऽदायि, हर्षेण सम्मतिस्तथा। . . पूर्णोऽभूत्पश्चवर्षीया-भिग्रहो सद्गुरोरयम् ॥१२८॥ इत्थं स्वीकार्य तेनासौ, राजेन्द्रसूरिसदगुरुः। श्रीपूज्यधरणेन्द्रेण, समाचारीगणेयतीः ॥१२९ ॥ वैराग्येण च संघस्य, चारुप्रार्थनयोत्सवैः । श्रेष्ठैः प्रमोदरुच्यादि-श्रीधनविजयैस्समम् ॥ १३०॥ श्रपूज्यानि प्रौक्यैव, चाऽऽदिनाथजिनालये। सूर्यास्याशिबिका यष्टि-चामराणि मुदा तदा ॥१३॥ बाणहस्तनिधीलाब्दे, आषाढाऽसितदितिथौ । शनिवार सुवेलायां, क्रियोद्धारं चकार सः॥ १३२॥
॥ चतुर्भिः कलापकम् ।। और पूर्व श्रीपूज्यजीने निर्ग्रन्थ जैनाचार्य होनेके लिये सानुमोदन सम्मति भी दी, इधर गुरुमहाराजका क्रियोद्धार करनेका पाँच वर्षका अभिग्रह भी पूर्ण हो चुका ॥ १२८ ।। इस प्रकार श्रीमद्विजयराजेन्द्रसूरिजी महाराजने श्रीपूज्य श्रीधरणेन्द्रसूरिजीको गच्छकी नव समाचारियोंको स्वीकार करवाकर जावरा श्रीसंघकी सुन्दर प्रार्थनासे वैराग्य युक्त यतिश्रेष्ठ श्रीप्रमोदरुचिजी श्रीधनविजयजी आदि मुनिवरों के