________________
श्रीराजेन्द्रगुणमञ्जरी। विक्रमसूरिरानन्दी, सूरीशो नरसिंहकः । श्रीमसमुद्रसूरिर्वै, माँनदेवोऽतिपंडितः ॥ ६१७।। विधुंधप्रभसूरिस्तु, जयानन्दश्च दोषजित् । अभूद्रविप्रभाचार्यो, यशोदेवोऽतिकीर्तिभाक्॥६१८॥ श्रीमान् प्रद्युम्न सूरिस्तु, मानदेवो महाकृती । विमलचन्द्रसूरीशः, सूरिरुद्योतनस्तथा ॥६१९ ।। सर्वदेवाभिधाचार्यो, देवसूरिमहामतिः। सर्वदेवो महाचार्यो, यशोभद्रस्तथा बुधः ॥ ६२० ।। श्रीनेमिचन्द्रसूरिस्तु, मुनिचन्द्रो मुनीश्वरः। आचार्योऽजितदेवस्तु, जयसूरिर्जयान्वितः॥ ६२१ ॥
२४ श्रीविक्रमसूरिजी २५ श्रीनरसिंहसूरिजी २६ श्रीसमुद्रसूरिजी २७ श्रीमानदेवसूरिजी ।६१७। २८ श्रीविबुधप्रभसूरिजी २९ श्रीजयानन्दसूरिजी ३० श्रीरविप्रभसूरिजी ३१ श्रीयशोदेवसूरिजी।६१८॥ ३२ श्रीप्रद्युम्नसूरिजी ३३ श्रीमानदेवसूरिजी
११
३४ श्रीविमलचन्द्रसूरिजी ३५ श्रीउद्योतनसूरिजी ।६१९॥ ३६ श्रीसर्वदेवसूरिजी ३७ श्रीदेवसूरिजी ३८ श्रीसर्वदेवसूरिजी .श्रीयशोभद्रसूरिजी ६२०
। श्रीनेमिचन्द्रसूरिजी । ४० श्रीमुनिचन्द्रसूरिजी ४१ श्रीअजितदेवसूरिजी ४२ श्रीजयसूरिजी ॥६२१॥