________________
१६०
श्रीराजेन्द्रगुणमञ्जरी। स्वामी श्रीभद्रबाहुश्च, स्वाम्यासीत्स्थूलभद्रकः। आर्यमहागिरिविद्वा-नार्यः सुंहस्तिकोविदः ॥६१२॥ श्रीमत्सुस्थितसूरिश्च, सूरिः सुप्रतिबुद्धकः श्रीइन्द्रदिन्नसूरीशो, दिनसूरिमहागुणी ॥ ६१३ ॥ सूरिः सिंहँगिरिश्चासीद् वज्रस्वामी महामतिः। आचार्यों वज्रसेनस्तु, चन्द्रसूरिविनिर्मलः ॥ ६१४ ॥ सामन्तभद्रसूरिस्तु, वृद्धदेवमुनीश्वरः । श्रीपेंद्योतनसूरीशो, मानदेवकवीश्वरः ॥६१५ ॥ श्रीमानतुगसूरीशो, वीरसूरिः सुधीवरः । श्रीजयदेवमूरिश्व, देवानन्दस्तु कोविदः ॥६१६ ॥
७ श्रीस्थूलभद्रस्वामीजी १४ श्रीवज्रसेनसरिजी (श्रीआर्यमहागिरिजी १५ श्रीचन्द्रसूरिजी ॥६१४॥ " श्रीआर्यसुहस्तिसूरिजी १६ श्रीसामन्तभद्रसूरिजी
१७ श्रीवृद्धदेवसूरिजी [श्रीसुस्थितसूरिजी
१८ श्रीप्रद्योतनसूरिजी श्रीसुप्रतिबुद्धसूरिजी
१९ श्रीमानदेवसूरिजी।६१५॥ १० श्रीइन्द्रदिन्नसूरिजी
२० श्रीमानतुंगसूरिजी ११ श्रीदिन्नसूरिजी ६१३॥
२१ श्रीवीरसूरिजी । १२ श्रीसिंहगिरिसूरिजी २२ श्रीजयदेवसूरिजी १३ श्रीवास्वामीजी । २३ श्रीदेवानन्दसूरिजी।६१६।