________________
श्री राजेन्द्रगुणमञ्जरी । श्रीमत्सोमप्रभाचार्यों, मणिरत्नाह्रयोऽपरः । श्रीर्जंगचन्द्रसूरिस्तु, श्रीदेवेन्द्रबुधस्तु वै ॥ ६२२ ॥
१६२
विद्यानन्दोऽपरः सूरि-धर्मघोषो गणेश्वरः । श्री सोमप्रभसूरिस्तु, श्रीसोर्मेतिलको बुधः ॥ ६२३ ॥ देव सुन्दर सत्सूरि-र्धीवरः सोमसुन्दरः । मुनिसुन्दर आचार्यो, रत्नशेखर पण्डितः ॥ ६२४ ॥ लक्ष्मी सागरसूरिस्तु, सुर्मेतिसाधुसद्बुधः । हे विमलसूरिर्वे, आर्नेन्दविमलो बुधः ।। ६२५ ॥ विजयैदान सूरीशः, श्रीहीरें विजयस्सुधीः । सूरिर्विजयसेनोऽभू-द्विजयदेवकोविदः
॥ ६२६ ॥
श्री सोमप्रभसूरिजी श्रीमणिरत्नसरिजी
४३
४४ श्रीजगञ्चन्द्रसूरिजी
४५
| श्रीदेवेन्द्रसूरिजी । ६२२। | श्रीविद्यानन्दसूरिजी ४६ श्रीधर्मघोषसूरिजी
४७ श्रीसोमप्रभसूरिजी
४८ श्री सो मतिलक सूरिजी ६२३
४९ श्रीदेवसुन्दरसूरिजी
५० श्रीसोमसुन्दरसूरिजी
५१ श्री मुनिसुन्दरसूरिजी
५२ श्रीरत्नशेखरसूरिजी ६२४ ५३ श्रीलक्ष्मीसागरसूरिजी
५४ श्रीसुमतिसाधुसूरिजी
५५ श्रीमत्रिमलसूरिजी
५६ श्री आनन्दविमलसूरिजी
५७ श्रीविजयदानसूरिजी
५८ श्रीविजयहीरसूरिजी ५९ श्री विजय सेन सूरिजी
६० श्रीविजयदेवसूरिजी