________________
१४८
श्रीराजेन्द्रगुणमञ्जरी ।
रूप्यपत्रैः प्रतिस्थाने, मञ्जुलस्वर्णतन्तुभिः । मुक्ताविद्रुममाला भी, रत्नौघैर्विविधैस्तथा ॥ ५७० ॥ संघेनैवं गुरोर्भक्त्या, रम्यरम्यसुवस्तुभिः । देवविमानतुल्यैषा मुदा साक्षादलङ्कृता ॥ ५७१ ॥
अतिशय चतुर गांव के सुतारों द्वारा प्रथम उत्तम वैकुण्ठी बनवाई, पीछे उस पर नाना प्रकारके रेश्मी खीनखाप आदिके वस्त्रोंसे सुन्दर दर्जिओंके जरिये सजावट करवाई || ५६९ || स्थान स्थान पर चांदी के पत्रों व सुन्दर सोनाके तारोंसे और मोती मूंगियोंकी मालाओंसे वैसेही अनेक प्रकारके रत्नोंके पुज्जोंसे सहर्ष श्रीसंघने गुरुश्रीकी भक्ति से अच्छी २ वस्तुओंसे प्रत्यक्ष देवविमानके सदृश, अति सुशोभित वैकुंठी सजवाई || ५७० ।। ५७१ ॥ अभिषिक्तशरीरोऽस्यां, लेपितश्चन्दनादिभिः । मुनिवेशान्वितः पद्मा-सनेन स्थापितः शुचा ॥ ५७२ ॥ सरदारपुरादत्र, धारापुर्याश्च सुद्धवे ।
निन्यिरे वेण्डवाद्यानि नृपादेशान्मुदा द्रुतम् ||५७३ || तथास्मिन् कूकसी - बागा, -ऽऽलीराजपुर - बोरितः । कडोद - झाबुवा - पारा, - श्रीटांडा - रीङ्गनोदतः ॥५७४|| झकणावद - राजोद, राणा - रंभापुरात्तथा । धामणदा - दशाईतः, श्रीवडनगरादितः
॥ ५७५ ।।