________________
१३१
श्रीराजेन्द्रगुणमञ्जरी। स्तुतिप्रभाकर, ३३-चर्चात्मक-सिद्धान्तप्रकाश, ३४-चर्चात्मक-प्रश्नोत्तरमालिका ३५-पइद्रव्य चर्चा, ३६-श्रीराजेन्द्रसूर्योदय, ३७-स्वरोदयज्ञानयन्त्रावली, ३८-सेनप्रश्नबीजक, ३९-बासठमार्गणाविचार, ४०-त्रैलोक्यदीपिका यन्त्रावली, ४१-कथासंग्रह-पश्चाख्यानमार, ४२-षडावश्यक अक्षरार्थ, ४३-पश्चमीदेववन्दनविधि, ४४-नवपदओलीदेव०, ४५चौमासीदेव० और ४६-सिद्धाचलनवाणुंयात्रादेव, इन चारोंकी देववन्दनविधि ४७-लोगों को सम्यक्त्व देनेवालीप्रश्नोत्तरपुष्पवाटिका, ४८-लोगों के ज्ञानार्थ जिनोपदेशमञ्जरी रची, ४९-संघके ज्ञानार्थ सत्तरिसयठाणा ग्रन्थकी प्रख्यात चौपाई रची ५०-एक सौ आठ बोलका थोकड़ा, ५१-कमलप्रभाशुद्धरहस्य, इस प्रकार उत्तम ग्रन्थरचना द्वारा गुरुवर्यने जैन जैनेतर लोगों पर महोपकार किया है ।।५०१-५०९॥
४२-गुरुहस्तलिखिताऽऽगमादीनिव्यलेखीमानि शास्त्राणि, गुरुणा सिद्धपाणिना । श्रीसंघस्योपकारार्थे, स्वात्मश्रेयोर्थमत्र च ॥ ५१० ॥ सवृत्तिपश्चमाझंच, संमवायाङ्गसूत्रकम् । तथा प्रज्ञापनोपाङ्गं, श्रीजीवाभिगमादिकम् ॥५११॥ पुनर्दाश्रुतस्कन्ध-सूत्रचूर्णिनिशीथकम् । उपासकदशाङ्गस्य, शुद्ध भाषान्तरं वरम् ॥५१२ ॥