________________
१३२
श्रीराजेन्द्रगुणमञ्जरी। गच्छाचारप्रकीर्णस्य, कल्पसूत्रस्य चोत्तमम् सिन्दूरप्रकरश्चैवं, भतरीशतकत्रयम् ॥ ५१३ ॥ मूलं चाऽमरकोशस्य, चारुर्ललितविस्तरा।। प्रक्रियाकौमुदीवृत्ति-बृहत्संग्रहणीतरा ॥५१४ ॥ सारस्वतं शब्दशास्त्रं, नयचक्रन्तु चन्द्रिका। हीरप्रश्नोत्तरं चैवं, तर्कसंग्रहफक्किका ॥५१५ ॥ विचारसारप्रकीर्ण-मष्टाध्यायी वराक्षराः। अन्येऽप्येवं बहुग्रन्था, राजन्ते ज्ञानमन्दिरे ॥ ५१६ ॥ मनोवाक्काययोगैश्च, सर्वस्योपचकार सः। इत्थंकारैर्व्यतीयाय, गुरुलॊके स्वजीवनम् ॥ ५१७ ॥
सिद्धहस्त गुरुश्रीने अपने आत्मकल्याणार्थ और चतुविध श्रीसंघके उपकारके लिये पवित्र सुन्दराक्षरमय अनेक शास्त्र भी लिखे हैं-१-सटीक-त्रिपाठ भगवतीसूत्र २-समवायाङ्गसूत्र, ३-प्रज्ञापनासूत्र, ४ जीवाभिगमसूत्र, आदिशब्दसे ५-प्रश्नव्याकरण सूत्र भी ६-दशाश्रुतस्कन्धसूत्रचूर्णि, ७निशीथसूत्र, ८-उपासकदशाङ्ग सूत्रका उत्तम विस्तृत शुद्ध भाषान्तर, ९-गच्छाचारपयन्नाका और १०-कल्पसूत्रका उत्तम विस्तृत भाषान्तर, ११-सिन्दूरप्रकरमूल, १२भर्तृहरिशतकत्रिक, १३-अमरकोश मूल, १४-सुन्दर ललितविस्तरा, १५-प्रक्रियाकौमुदीवृत्ति, १६-१७-मोटी छोटी संग्रहणी, १८-सारस्वतव्याकरण, १९-नयचक्र, २०-चन्द्रि