________________
श्रीराजेन्द्रगुणमञ्जरी। मूलाक्षरार्थयुक्तोऽयं, कर्मग्रन्थचतुष्टयः । दिनोष्टभाषणस्यापि, सिद्धान्तसारसागरः ॥५०२॥ पुनस्तत्त्वविवेकश्च, कृतः स्तुतिप्रभाकरः । श्रीसिद्धान्तप्रकाशोऽपि, श्रीप्रश्नोत्तरमालिका ५०३ रम्या षड्द्रव्यचर्चा वै, श्रीराजेन्द्राऽरुणोदयः। स्वरभूज्ञानयन्त्रालिः, श्रीसनप्रश्नबीजकः ॥ ५०४॥ द्विषष्टिमार्गणाचर्चा, त्रैलोक्ययन्त्रदीपिका । सत्कथासंग्रहग्रन्थ, आवश्यकोऽपि सार्थकः ॥५०५॥ पञ्चम्याः सिईचक्रस्य, चतुर्मासीगिरीन्द्रयोः। चतुर्णान्तु कृतश्चैषां, देववन्दनसद्विधिः ॥५०६ ॥ श्री|श्नोत्तरसत्पुष्प-वाटिका लोकबोधिदा। कृता लोकसुबोधाय, जिनोपदेशमञ्जरी ॥५०७ ॥ चौपाईति प्रसिद्धाख्या, संघस्य ज्ञानहेतवे । सत्तैरिसयठाणाख्य-ग्रन्थस्य गुरुनिर्मिता ॥ ५०८ ॥ अष्टाधिकशतवचसां-निकरः कमलप्रभाशुद्धरहस्यम्। गुरुरित्यादिभिरेषः, सुशास्त्रैर्लोकानुपाकरोत् ।।५०९॥ सूत्रकी और २७-उपासकदशाङ्ग सूत्रकी भी सुन्दर भाषा ॥५०१॥ २८-चार कर्मग्रन्थोंका मूलपर अक्षरार्थ किया २९-अष्टाहिकव्याख्यानकी भाषा, ३०-बोलसंग्रह-सिद्धान्तसारसागर, ३१-गुर्जरभाषामय तत्वविवेक, ३२-चर्चात्मक