________________
( ७६ )
उदये सविता रक्तो रक्तश्चास्तमये तथा । संपत्तौ च विपत्तौ च महतामेकरूपता ॥ ३४॥
भावार्थ - उदय अने अस्त थती वखते जेम सूर्य रक्त- एटले एकरूप होय, तेम महापुरुषो संपत्ति अने विपत्तिमां एकरूपज होय छे. ३४ उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् । विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥
भावार्थ - उदार पुरुषने धन-ए तणखला समान छे, शूरवीरने मरण तृणसमान छे, विरक्तने स्त्री तृण समान अने निःस्पृहने जगत् तृणसमान छे. ३५ उत्तमं स्वार्जितं भुक्तं मध्यमं पितुरर्जितम् । कनिष्ठं भ्रातृवित्तं च स्त्रीवित्तमधमाधमम् ||३६|
हे
भावार्थ- पोते कमावेल ( उपार्जन करेल ) धन भोग - ते सर्वोत्तम छे, पितानुं कमावेल धन - मध्यम गणा छे, भानुं धन - कनिष्ठ अने स्त्रीनं कमावेल धन अधमाधम कहेवाय छे. ३६
एते सत्पुरुषाः परार्थघटकाः स्वार्थान्परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरो