________________
(६४) उद्यमे नास्ति दारिद्यं जपतो नास्ति पातकम्। मौनेन कलहो नास्ति नास्ति च जायतो भयम्॥१॥ __ भावार्थ-उद्यम करतां दारिद्य जाय, जाप करतां पातक जाय, मौन सेवतां कलह न थाय अने जागताने भय न रहे १ ___ उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवं प्रधानमिति कापुरुषा वदंति । दैवं विहाय कुरु पौरुषमात्मशक्क्या यत्ने कृते यदि न सिद्धयति कोऽत्र दोषः॥२॥
भावार्थ-लक्ष्मी उद्योगी पुरुषनेज वरे छे. दैव प्रधान छे, एम मात्र कायर पुरुषोज बोले छे. माटे देवने मूकीने आत्मशक्तिथी पुरुषार्थ कर अने यत्न करतां पण कदाच कार्यसिद्धि न थाय, तो तेमा दोष शो छे-तेनी तपास करो. २ उद्योगः कलहः कंडू द्यूतं मयं परस्त्रियः। आहारो मैथनं निदा सेवनानु विवर्धते ॥३॥ भावार्थ-उद्योग, कलह, खंजवाड, द्यूत, मद्य, प.