________________
( ५० )
चखत जणातो नथी, जन्म, जरा, विपत्ति अने मरण जोइने पण त्रास थतो नथी. अहो ! खरेखर ! महा मोहरूप प्रबळ मदिराना पानथी आ जगत् बहुज उन्मत्त बनी गयुं छे. १५
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्थं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः । शेषं व्याधिवियोगदुःखसहितं सेवादिभिनयते वेगे वारितरंगबुद्बुदचले सौख्यं कुतः प्राणिनाम्॥
भावार्थ - बहु तो मनुष्यनुं आयु सो वरसनुं गणाय. तेमांथी अर्ध आयु रात्रिनुं चाल्युं जाय, अने बाकीना अर्धमांथी बालपणुं अने वृद्धपणुं बाद करतां चतुर्थांश रहे. ते पण व्याधि, वियोग, दुःख अने सेवादिकथी समाप्त थाय छे. अहो ! जलतरंगना परपोटा समान चंचल एवा आ संसारमां प्राणीओने सुखज कयां छे ! आशा नाम मनुष्याणां काचिदाश्चर्यशृंखला | यया बद्धाः प्रधावंति मुक्तास्तिष्ठति पंगुवत्॥१७॥
भावार्थ - अहो ! आशा - ए मनुष्योने कोइ विचित्र