________________
(४९) भावार्थ-कायर जनो विघ्नना भयने लीघे कार्यनो आरंभज करता नथी, साधारण जनो विनोथी हताश थईने कार्यथी विराम पामे छे, पण उत्तम जनो वारंवार विनोथी पराभव पामतां पण आरंभेल कार्यनो कदापि त्याग करता नथी. १३
आज्ञा कीर्तिः पालनं सज्जनानां दानं भोगो मित्रसंरक्षणं च । येषामेते पदगुणाश्च प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥१४॥ ___ मावार्थ-आज्ञा, कार्ति, सज्जन पालन, दान, भोग। अने मित्र-संरक्षण ए छ गुणो जेमने छ, तेमने राजानो आश्रय लेवानी शी जरुर छ ? १४ __ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालोन विज्ञायते। दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयी प्रमादमदिरामुन्मत्तभूतं जगत्१५
भावार्थ-दररोज सूर्यना गमनागमनथी जीवित क्षय थतुं जाय छे, मोटा व्यापारमा व्यग्र थतां जतो