________________
(३९) अवश्यंभाविभावानां प्रतिकारो भवेद्यदि। तदा दुःखै लिप्येरन् नलरामयुधिष्ठिराः॥११॥
भावार्थ--अवश्य थनार भाविभावनो जो प्रतिकार होय, तो नल, राम अने युधिष्ठिरने दुःखो पण सहन करवां पडत नहि. १११ अकर्त्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम् । तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥११२॥ __ भावार्थ-कुलटानी जेमतृष्णा, लोकोने अकार्योमां प्रेरणा करे छे अने मातानी जेम लज्जा सर्वपापोथी तेनुं रक्षण करे छे. ११२
अकारणाविष्कृतवैरदारुणादसजनात्कस्य भयं न जायते । विषं महाहेरिव तस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥१३॥
भावार्थ-कारण विना प्रगट करेल वैरथी दारुण एवा दुर्जनथी कोने भय उत्पन्न न थाय ! कारण के महा सर्पनी जेम तेना मुखमां सदा दुर्वचनरूप दुःसह विष भरेलुज छे. ११३