________________
( ३८ )
भावार्थ - धनहनि अने अल्पमतिवाळा पुरुषनी बधी क्रियाओ उनाळामां जेम साधारण नदीओ सुकाईं जाय छे. तेम ते नष्ट थई जाय छे. १०८
अवद्यमुक्ते पथि यः प्रवर्त्तते प्रवर्त्तयत्यन्यजनं च निःस्पृहः । स एव सेव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम् ॥ १०९ ॥
भावार्थ - जे निर्दोष मार्गमां पोते प्रवृत्त छे अने पोते निःस्पृह थईने जे अन्य जनोने तेवा मार्गमां प्रवर्त्तावे छे. पोतानुं कल्याण इच्छनार भव्य जीवे तेवा गुरुनी भक्ति करवी. कारण के ते पोते तरतां अन्यने तारवाने पण समर्थ होय छे. १०९
अकरुणत्वमकारणविग्रहः परधने परयोपिति च स्पृहा । सुजनबंधुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥ ११० ॥
भावार्थ – निर्दयता, अकारण कलह, परधन अने परस्त्रीनी इच्छा, स्वजनसंबंधीओमां इर्ष्या करवी -ए दूषणो दुरात्माओमां स्वभावसिद्ध होय छे. ११०