SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ( ४० ) अंतर्विषमया ह्येता बहिश्चैव मनोरमाः । गुंजाफलसमाकाराः स्वाभावादेव योषितः॥११४॥ भावार्थ - अहो ! स्त्रीओ स्वभावथीज चणोठीनी जेम मात्र बहारथी मनोहर देखाय छे, पण अंतरमां खरेखर ते विषमय छे. ११४ अकृत्यं मन्यते कृत्यं अगम्यं मन्यते सुगम । अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः ॥११५॥ भावार्थ — स्त्रीना वचनथी प्रेरायेलो पुरुष, अकृत्यने कृत्य माने छे, अगम्यने गम्य माने छे अने अभक्ष्यने ते भक्ष्य माने छे. ११५ अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्र - ममित्रस्य कुतः सुखम् ११६ भावार्थ - आलसुने विद्या क्यांथी, अज्ञानने धन क्यांथी, निर्धनने मित्र क्यांथी अने मित्रहीनने सुख क्यांथी ? ११६ अरावप्युचितं कार्य - मातिथ्यं गृहमागते । छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ ११७ ॥
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy