SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ (४५०) अने नाभिप्रदेशने दर्शावती एवी महाचपळ स्त्रीओ मुनिना हृदयने पण चलायमान करी दे छे. १० हस्तादपि न दातव्यं गृहादपि न दीयते । परोपकरणार्थाय वचने किं दरिदता ॥ ११॥ ___ भावार्थ-हाथमांथी के घरमांथी कांई आपq प. डतुं नथी, अने परोपकार थई शके, तो वचनमात्रमा शा माटे दरिद्रता वापरवी ? ११ हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुंबिषति प्रकामम् । व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वशयितुं कुरुते मनीषाम् ॥१२॥ भावार्थ-जे पुरुष दुर्जनने वश करवाने इच्छे छे, ते कौतुकथी हालाहल पीवानी चाहना करे छे, विकराल अग्निने ते अत्यंत चुंबन करवा जाय छे अने दुष्ट (भयंकर) सर्पने ते आलिंगन करवानो यत्न करे छे.१२ हर्षशोको समौ यस्य शास्त्रार्थे प्रत्ययः सदा। नित्यं भृत्यानपेक्षा च तस्य स्याद् धनदा धरा १३
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy