________________
(४५१ ) भावार्थ-जेने हर्ष अने क्रोध समान छे, शास्त्रमा जेने श्रद्धा छे अने निरंतर जे सेवकोनी अपेक्षा राखतो नथी-तेने वसुधा धन आपनार नीवडे छे. १३ हस्तस्य भूषणं दानं सत्यं कंठस्य भूषणम् । श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् १४ ___ मावार्थ-हाथर्नु भूषण दान छे, कंठतुं भूषण सत्य छे, अने काननुं भूषण शास्त्र छ-तो अन्य भूषणोनुं शुं प्रयोजन छ ? १४ हृदयतृणकुटीरे दीप्यमाने स्मरामा
बुचितमनुचितं वा वेत्ति कः पंडितोऽपि । किमु कुवलयनेत्राः संति नो नाकनार्य
त्रिदशपतिरहल्यां तापसी यत्सिषेवे॥१५॥ मावार्थ-हृदयरूप पर्णकुटीमां ज्यारे कामाग्नि देदीप्यमान थाय छे त्यारे कोई पंडित पण उचित के अनुचितने जाणतो नथी. नहि तो इंद्रने शुं देवांगनाओनो तोटो हतो के जेथी अहल्या तापसीजें तेणे सेवन कर्यु. १५