________________
( ४४९ )
हालाहलो नैव विषं विषं रमा जनाः परं व्यत्ययमत्र मन्वते । निषीय जागर्ति सुखेन तं शिवः स्पृशन्निमां मुह्यति निद्रया हरिः ॥ ८॥
भाषार्थ - हलाहल ते विष नथी, पण रमा (ललना ) एज विष छे, पण आश्चर्यनी बात छे के आ संबंधां लोकोनी मान्यता उलटी रीते चाले छे. कारण के जुओ विषनुं पान करीने शंकर सुखे जाग्रत रहे छे अने रमानो स्पर्शमात्र करतां हरि निद्राथी व्यामोह पामे छे..८
हीयते हि मतिस्तात हीनैः सह समागमात् । समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ९ ॥
भावार्थ- हे तात ! हीन जनोनी साथै समागम करवाथी मति हीन थाय छे, समानशील जनोनी साथे समागम करतां समान अने विशिष्ट जनो साथै समागम करतां मति विशिष्टताने पामे छे. ९ हृदयं हरति नार्यो मुनेरपि भ्रूकटाक्षविक्षेपैः । दोर्मूलनाभिदेशं प्रदर्शयन्त्यो महाचपलाः ॥ १०॥ भावार्थ — भ्रकुटी अने कटाक्षपातथी तथा स्तन
२९