________________
(४३३) स्थानभ्रष्टा न शोभंते दंताः केशा नखा नराः। इति संचिंत्य मतिमान् स्वस्थानं न परित्यजेत्
भावार्थ--दंत, केश, नख के पुरुषो ए स्थानभ्रष्ट थवाथी शोभता नथी. एम धारीने धीमान् पुरुषे पोताना स्थाननो त्याग करवो नहि. ४४ सभायां व्यवहारे च वैरिषु श्वशुरौकसि । आडंबराणि पूज्यंते स्त्रीषु राचकुलेषु च ॥४५॥
भावार्थ-सभामां, व्यवहारमां, शत्रुओर्मा, ससराना घरे, स्त्रीओमां अने राजभवनमां आडंबर पूजाय छे. ४५ सुवंशो योऽप्यकृत्यानि कुरुते प्रेरितः स्त्रिया । स्नेहलं दधि मनाति पश्य मंथानकोन किम् ४६
भावार्थ-कुलीन पुरुष पण स्त्रीथी प्रेराइने अकृत्यों करवा तत्पर थइ जाय छे. जुओ! रवै स्निग्ध दधिनुं मथन नथी करती शुं ? ४६ - सर्पाः पिबंति पवनं न च दुर्बलास्ते शुष्कैस्तृ णैर्वनगजा बलिनो भवंति । कंदैः फलैर्मुनिवराः