________________
{r}
सरितः सिकता बिंदू - नव्धव्योम्नि च तारकाः ॥ संख्यातुमीशते दक्षा न दोषान्योषितां पुनः ॥६॥
भावार्थ —केटलाक दक्ष जनो नदीओनी रेती (वेळ), समुद्रना बिंदुओ अने आकाशमा तारा मापी शकशे, परंतु स्त्रीओना दोषोनी गणत्री करवाने कोई समर्थ नथी. ६
समानयोनी वनवृक्षवासिनौ सितच्छवी व्योमगती उभावपि । तथापि दुर्वागिति निंदितो जनैर्द्विकः पिकस्तु प्रियवागिति स्तुतः ॥ ७॥
भावार्थ - समानं योनि, एक वनमा एकज वृक्षमां वसनार, श्याम, आकाशगामी ए रीते बने समान छतां दुर्वचनना योंगे काग निंदा पामे छे अने प्रिय वचनना योगे कोयल प्रशंसा पामे छे. ७
सद्भावो नास्ति वेश्यायां स्थिरता नास्ति संपदाम विवेको नास्ति मूर्खाणां विनाशो नास्ति कर्मणाम्
भावार्थ — वेश्याओमां सद्भाव होतो नथी, संपत्ति