________________
( ४१८) स्वां कीर्तिमपि शृण्वंतो लजंते केचिदुत्तमाः। स्वामकीर्तिं स्वकर्णाभ्यां शृण्वतोऽपि न मे त्रपा
भावार्थ--केटलाक उत्तम जनो पोतानी कीर्ति सांभळ्या छतां तेओ लज्जा पामे छे अने पोतानी अपकीर्ति साक्षात् श्रवणे सांभळतां पण मने लज्जा थती नथी.३ सुलभा कलभाश्चादि-संपत्तिरपि देहिनाम् । वल्लभो धीमतामेक एव धर्मः सुदुर्लभः॥४॥
भावार्थ-आ जगतमां प्राणीओने हाथी, घोडा विगेरेनी संपत्ति सुलभ छे, परंतु धीमंत जनोने अत्यंत वल्लभ एवो एक धर्मज दुर्लभ छे. ४ । स्नेहो भस्मनि वैशयं मण्यां शैत्यमिवानले। सौम्य कापि सुखं नास्ति व्यापकापद्भरे भवे॥५॥
भावार्थ-हे सौम्य! भस्ममां जेम स्नेह (चीकाश), मषीमां जेम श्वेतता अने अग्निमां जेम शीतलता नथी, तेम आपत्तिथी व्याप्त एवा आ संसारमा सुख क्या पण नथी. ५