________________
(४१३) रफ नजर न करता जेमनुं मन तद्रूप बनी जाय छेतेवा सत्पुरुषो तो जगतमा मात्र पांच छज हशे. २८
शमयति यशः क्लेशं सूते दिशत्यशिवां गति जनयति जनोद्वेगायासं नयत्युपहास्यताम् ।
भ्रमयति मर्तिमानं हति क्षिणोति च जीवितं क्षिपति सकलं कल्याणानां कुलं खलसंगमः २९
भावार्थ-खलपुरुषनो संग करवाथी यशनो नाश थाय छे, केशनो जन्म थाय छे, दुर्गति प्राप्त थाय छे, लोकोने ते उद्वेग उत्पन्न करे छ, हांसीपात्र बनावे छे, मतिमां भ्रम पेदा करे छे, मान ( सत्कार ) ने हणे छ जीवितने क्षीण करे छे अने समस्त कल्याणने अस्त करी दे छे. २९ ___ शीलं शातयति श्रुतं शमयति प्रज्ञां निहंत्यादरं दैन्यं दीपयति क्षमा क्षपयति बीडामपि ास्यति । तेजो जर्जरयत्यपास्यति मति विस्तारयत्यर्थितां पुंसः क्षीणधनस्य किं न कुरुते वैरं कुटुंबग्रहः ॥ ३०॥