SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ (३४७ ) यद्यदिष्टतमं तत्तद्देयं गुणवते किल । अत एव खलो दोषान् साधुभ्यः संप्रयच्छति ७०० ___ भावार्थ जे जे अत्यंत इष्ट छे, ते ते गुणवंतने आपवू, अटला माटेज खलजनो संत पुरुषोने दूषणो आपे छे.७० ___ यद्वदंति चपलेत्यपवादं नैव दूषणमिदं कमलायाः । दूषणं जलनिधेर्हि भवेत्तद्यत्पुराणपुरुपाय ददौ ताम् ॥ ७१॥ भावार्थ- लक्ष्मी चपळ छे' एम लोको जे लक्ष्मीने दूषण आपे छे, तेमां लक्ष्मीनो दोष जरा पण नथी, परंतु तेना पिता समुद्रनो दोष छे, के जेणे पुराणपुरुष ( कृष्ण-वृद्ध) ने ते परणावी. ७१ यत्राभ्यागतदानमानचरणप्रक्षालनं भोजनं सत्सेवा पितृदेवतार्चनविधिः सत्यं गवां पालनम्। धान्यानामपि संग्रहो न कलहश्चित्तानुरूपा प्रिया हृष्टा प्राह हरिं वसामि कमला तस्मिन्गृहे निश्चला
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy