________________
( ३४६) यत्स्मृत्वैव परां यांति संतः संतापसंततिम् । तदसंतो हसंतोऽपि हेलयैव हि कुर्वते ॥ ६७ ॥
भावार्थ-जे कर्मनु स्मरणमात्र करतां पण संतजनो अतिशय संतापने पामे छे, तेवु कर्म, दुर्जनो हसता हसतां एक लीलामात्रमा करी नाखे छे. ६७ येषां प्राणिवधः क्रीडा नर्म मर्मच्छिदो गिरः। कार्य परोपतापित्वं ते मृत्योरपि मृत्यवः॥६॥ __ भावार्थ-प्राणीओनो वध करवो एज जेमनी क्रीडा छे, अन्यना मर्मने भेदनार जेमनी नर्मवाणी (मश्करी) छे, अने अन्यने संताप उपजावनार जेमचें कार्य छे तेवा पुरुषो यम करतां पण वधारे भयंकर समजवा.६८ यथा परोपकारेषु नित्यं जागर्ति सजन. । तथा परापकारेषु जागर्ति सततं खलः॥६९॥
भावार्थ-जेम सज्जनो परोपकार करवाने सदा तत्पर छे, ते खल पुरुष अन्यनो अपकार (हानि) करवामां सदा तैयार रहे छे. ६९