________________
(३४४) ह्रीमंतः स्वगुणप्रकाशनविधावन्यस्तुतौ पंडितास्ते भूमंडलमंडनैकतिलकाः संतः कियंतो जनाः ___ भावार्थ-जेओ संकट वखते धीर थइने मनमां लेश पण आकुल व्याकुल थता नथी, संपत्तिमा जेओ गर्विष्ठ बनता नथी, पोताना स्नेही के स्वजनोने विपत्ति वखते जेओ पोताना प्राणो पण अर्पण करवा अचकाता नथी, पोताना गुणो प्रकाशवामां जेओ लज्जा पामे छे अने अन्यना गुणो प्रकाशवा के गावामां जेओ पोतानी पंडिताइ वापरे छे अवा भूमंडलना अलंकाररूप संतजनो जगतमा खरेखर विरलाज हशे. ६३
ये दीनेषु दयालवः स्पृशति यानल्पोऽपि न श्रीमदो व्यया ये च परोपकारकरणे हृष्यंति ये याचिताः । स्वस्थाः संति च यौवनोन्मदमहाव्याधिप्रकोपेऽपि ये तैः स्तंभैरिव सुस्थितैः कलिभरक्लांता धरा धार्यते ॥ ६४॥ भावार्थ-दीन जनोपर जेओ सदा दयाभावी