________________
(३४३ )
यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया। चित्ते वाचि कियायां च साधूनामेकरूपता॥६॥ - भावार्थ-जेवू मनमा तेवू वाणीमा अने जेवं वा णीमां तेवू क्रियामा एम मन, वचन अने क्रियामा सत्पुरुषोनी एकरूपता होय छे. ६१ यः प्रीणयेत्सुचरितैः पितरं स पुत्रो ___ यद्भर्तुरेव हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च समकियं यः
देतत्त्रयं जगति पुण्यकृतो लभंते ॥ ६२॥ भावार्थ-जे पोताना सदाचारथी माबापने प्रसन्न राखे ते पुत्र समजवो, जे पोताना स्वामीनुं हितज इच्छे ते स्त्री अने सुख दुःखमां जे समानपणे वरते ते मित्र समजवोए त्रणे वस्तुने जगतमां पुण्यवंत प्राणीओज पामी शके छे. ६२ ये जाते व्यसने निराकुलधियःसंपत्सु नाभ्युन्नताः प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपयोगैरपि