________________
__( ३४१) - भावार्थ-ज्यां विद्वान् जनोनो अभाव होय छे त्यां अल्प बुद्धिमान् पण वखणाय छे. कारण के वृक्ष विनाना देशमां एरंडो पण वृक्षसमान गणाय छे. ५६ यस्य नास्ति स्वयं प्रज्ञाशास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति५७
भावार्थ-जेने पोताने प्रज्ञा (बुद्धि ) न होय, तेने शास्त्र शा कामर्नु ? कारण के नेत्र विनाना मनुष्यने दर्पण शुं काम आवे. ५७ यस्य नास्ति विवेकस्तु केवलं यो बहुश्रुतः। न स जानाति शास्त्रार्थान् दर्वी पाकरसानिव५८
भावार्थ-जेने विवेक नथी, परंतु केवळ जे बहुश्रुत छे, ते चाटवो जेम रसोइना सवादने जाणी न शके, तेम शास्त्रार्थने जाणी शकतो नथी. ५८ __ ये संसत्सु विवादिनः परयशःशूलेन शल्याकुलाः कुर्वति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाच्छादनम् । तेषां रोषकषायितोदरदृशां कोपो