________________
(३४०) भार उपाडवाने समर्थ छे, तेवा पुरुषो पण दोरडीओथी जेम बळदो पराभव पामे तेम स्त्रीओथी अत्यंत पराभव पामे छे. ५३ ये स्वतोऽप्यधिकं स्निग्धैः कवलैः पोषिताः सुताः तेऽपि दारूणि दत्वांते दुःखानि भुंजते धनम्५४ ___ भावार्थ-पोताना करतां पण अधिक स्निग्ध (कोमळ ) एवा कोळीया खवरावीने जे पुत्रोने सारी रीते पोष्या, तेओ पण प्रांते दारुण दुःखो आपीने धननो उपभोग लेवा तत्पर थइ जाय छे. ५४ । ___ यस्य वक्रकुहरे सुभाषितं नास्ति नाप्यवसरे प्रजल्पति । आगतः सदसि धीमतामसौ लेप्यनिर्मित इवावभासते ॥ ५५ ॥ ___ भावार्थ-जेना मुखमां सुभाषित नथी तेमज जे अवसरे धीमंत ( विद्वानो)नी सभामां आवीने कई बोली शकतो नथी-ते माटीथी बनाववामां आवेल पुतळा जेवो छे. ५५ यत्र विद्वजनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्तपादपे देशे एरंडोऽपि द्रुमायते ॥५६॥