SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ (३१७ ) मातरं पितरं पुत्रं प्रातरं वा सुहृत्तमम् । लोभाविष्टो नरो हंति स्वामिनं वा सहोदरम्५४ __ भावार्थ-लोमनी लालचमां लपटाई गयेल पुरुष पोताना माबाप, पुत्र, भ्राता, प्रिय मित्र, स्वामी अथवा सहोदरनो पण नाश करे छे. ५४: मा धनानि कृपणः खलु जीवस्तृष्णयार्पयतु जातु परस्मै । तत्र नैष कुरुते मम चित्रं यत्तु नार्पयति तानि मृतोऽपि ॥ ५५॥ भावार्थ-कृपण पुरुष तृष्णाने लीधे कदाच जीवतां अन्यने धन न आपे, तो तेमां कंइ आश्चर्य जेवं नथी. परंतु जे मरण पामतां छतां ते पोतार्नु धन परने. आपतो नथी-एज आश्चर्य छे. ५५ मनिंदया यदि जनः परितोषमेति नन्वप्रयत्नसुलभोऽयमनुग्रहो मे।श्रेयोऽर्थिनोऽपि पुरुषः परतुष्टिहेतोर्दुःखार्जितान्यपि धनानि परित्यजंति ॥ भावार्थ-जो मारी निंदाथीज लोकोने आनंद थतो होय, तो विना प्रयत्ने लभ्य एवो मारा पर एक.
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy