________________
(३१७ ) मातरं पितरं पुत्रं प्रातरं वा सुहृत्तमम् । लोभाविष्टो नरो हंति स्वामिनं वा सहोदरम्५४ __ भावार्थ-लोमनी लालचमां लपटाई गयेल पुरुष पोताना माबाप, पुत्र, भ्राता, प्रिय मित्र, स्वामी अथवा सहोदरनो पण नाश करे छे. ५४:
मा धनानि कृपणः खलु जीवस्तृष्णयार्पयतु जातु परस्मै । तत्र नैष कुरुते मम चित्रं यत्तु नार्पयति तानि मृतोऽपि ॥ ५५॥
भावार्थ-कृपण पुरुष तृष्णाने लीधे कदाच जीवतां अन्यने धन न आपे, तो तेमां कंइ आश्चर्य जेवं नथी. परंतु जे मरण पामतां छतां ते पोतार्नु धन परने. आपतो नथी-एज आश्चर्य छे. ५५
मनिंदया यदि जनः परितोषमेति नन्वप्रयत्नसुलभोऽयमनुग्रहो मे।श्रेयोऽर्थिनोऽपि पुरुषः परतुष्टिहेतोर्दुःखार्जितान्यपि धनानि परित्यजंति ॥
भावार्थ-जो मारी निंदाथीज लोकोने आनंद थतो होय, तो विना प्रयत्ने लभ्य एवो मारा पर एक.