________________
( २६८ )
तेनुं कारण सांभळो - विद्वान् सर्व गुणोने लीधे सर्वत्र माननीय छे, परंतु मूर्खने अन्य कंइ गतिज नथी. ६९
प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशंकया भीतः प्रत्युपकारकारणभयान्नाकृष्यते सेवया । मिथ्या जल्पति वित्तमार्गणभयात्स्तुत्यापि न प्रीयते कीनाशो विभवव्ययव्यतिकरत्रस्तः कथं प्राणिति ॥ ७० ॥
भावार्थ — जे द्रव्यव्ययनी शंकाथी मित्र तरफ प्रीतिने प्रगटावतो नथी, प्रत्युपकार करवाना कारणे भय पामीने जे सेवाथी आकर्षातो नथी, धन मागवाना भयथी जे मिथ्या बकवाद करे छे तथा स्तुति करतां पण जे प्रसन्न थतो नथी. अहो ! धनव्ययना व्यतिकरथी त्रास पामेल कृपण पुरुष केम जीवे छेते समजातुं नथी. ७०
पंगो वंद्यस्त्वमसि न गृहं यासि योऽर्थी परेषां धन्योंऽध त्वं धनमदवतां नेक्षसे यन्मुखानि ।