________________
( २३३ )
4
भावार्थ - आ जगतमां निश्चल स्नेह क्यो ? निरंतरनो प्रकाश क्यो, सर्व करतां उत्तम लाभ क्यो अने अभंग रूप क्यूं ? एना उत्तरमां जणावे छे के-निश्चळ स्नेही - ते धर्म, निरंतरनो प्रकाश-ते ज्ञान, सर्वोत्तम लाभ-ते विद्या अने अभंग रूप - ते शील छे. ५७ ५८ निश्चितं पुण्यवानस्मि यत्प्रापं तव दर्शनम् । त्वां ह्यपुण्या न वीक्षंते कौशिका इव भास्करम् ५९ भावार्थ - हे भगवन् ! हुं आपनुं दर्शन पाम्यो, तेथी अवश्य पुण्यवान् छं. कारण के घूवड जेम सूर्यने न जोई शके-तेम पुण्यहीन जनो आपने जोई शकता नथी. ५९ नं जल्पतामपि तथा भिये मम नृणामृणम् । अजल्पतोऽपि देवस्या - नंतसंसारकृद्यथा ॥ ६० ॥
मावार्थ- न बोलता पण अनंत संसारने वधारनार एवा देवना ऋणथी मने जेटलो भय छे, तेटलो भय, सामे आवीने बोलता एवा मनुष्योना ऋणथी नथी. ६० नारी मृदुः सुखं निंद्या निपुणैर्न पुनः पुमान् । हिमो दहति वृंताकी यथा न तु तथा वटम् ॥ ६१ ॥